Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 12:16 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

16 aparañca yuṣmākaṁ manasāṁ parasparam ekobhāvo bhavatu; aparam uccapadam anākāṅkṣya nīcalokaiḥ sahāpi mārdavam ācarata; svān jñānino na manyadhvaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अपरञ्च युष्माकं मनसां परस्परम् एकोभावो भवतु; अपरम् उच्चपदम् अनाकाङ्क्ष्य नीचलोकैः सहापि मार्दवम् आचरत; स्वान् ज्ञानिनो न मन्यध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অপৰঞ্চ যুষ্মাকং মনসাং পৰস্পৰম্ একোভাৱো ভৱতু; অপৰম্ উচ্চপদম্ অনাকাঙ্ক্ষ্য নীচলোকৈঃ সহাপি মাৰ্দৱম্ আচৰত; স্ৱান্ জ্ঞানিনো ন মন্যধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অপরঞ্চ যুষ্মাকং মনসাং পরস্পরম্ একোভাৱো ভৱতু; অপরম্ উচ্চপদম্ অনাকাঙ্ক্ষ্য নীচলোকৈঃ সহাপি মার্দৱম্ আচরত; স্ৱান্ জ্ঞানিনো ন মন্যধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အပရဉ္စ ယုၐ္မာကံ မနသာံ ပရသ္ပရမ် ဧကောဘာဝေါ ဘဝတု; အပရမ် ဥစ္စပဒမ် အနာကာင်္က္ၐျ နီစလောကဲး သဟာပိ မာရ္ဒဝမ် အာစရတ; သွာန် ဇ္ဉာနိနော န မနျဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 aparanjca yuSmAkaM manasAM parasparam EkObhAvO bhavatu; aparam uccapadam anAkAgkSya nIcalOkaiH sahApi mArdavam Acarata; svAn jnjAninO na manyadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 12:16
48 अन्तरसन्दर्भाः  

etāni yadyad yuvāṁ śṛṇuthaḥ paśyathaśca gatvā tadvārttāṁ yohanaṁ gadataṁ|


yuṣmākamaṁ samīpe daridrāḥ satatamevāsate, kintu yuṣmākamantikehaṁ nāse satataṁ|


kintu yadā bhejyaṁ karoṣi tadā daridraśuṣkakarakhañjāndhān nimantraya,


paścāt sa śiṣyān prati dṛṣṭiṁ kutvā jagāda, he daridrā yūyaṁ dhanyā yata īśvarīye rājye vo'dhikārosti|


aparañca pratyayakārilokasamūhā ekamanasa ekacittībhūya sthitāḥ| teṣāṁ kepi nijasampattiṁ svīyāṁ nājānan kintu teṣāṁ sarvvāḥ sampattyaḥ sādhāraṇyena sthitāḥ|


bhadram, apratyayakāraṇāt te vibhinnā jātāstathā viśvāsakāraṇāt tvaṁ ropito jātastasmād ahaṅkāram akṛtvā sasādhvaso bhava|


he bhrātaro yuṣmākam ātmābhimāno yanna jāyate tadarthaṁ mamedṛśī vāñchā bhavati yūyaṁ etannigūḍhatattvam ajānanto yanna tiṣṭhatha; vastuto yāvatkālaṁ sampūrṇarūpeṇa bhinnadeśināṁ saṁgraho na bhaviṣyati tāvatkālam aṁśatvena isrāyelīyalokānām andhatā sthāsyati;


kaścidapi jano yogyatvādadhikaṁ svaṁ na manyatāṁ kintu īśvaro yasmai pratyayasya yatparimāṇam adadāt sa tadanusārato yogyarūpaṁ svaṁ manutām, īśvarād anugrahaṁ prāptaḥ san yuṣmākam ekaikaṁ janam ityājñāpayāmi|


sahiṣṇutāsāntvanayorākaro ya īśvaraḥ sa evaṁ karotu yat prabhu ryīśukhrīṣṭa iva yuṣmākam ekajano'nyajanena sārddhaṁ manasa aikyam ācaret;


pāpaṁ prati mṛtā vayaṁ punastasmin katham jīviṣyāmaḥ?


he bhrātaraḥ, asmākaṁ prabhuyīśukhrīṣṭasya nāmnā yuṣmān vinaye'haṁ sarvvai ryuṣmābhirekarūpāṇi vākyāni kathyantāṁ yuṣmanmadhye bhinnasaṅghātā na bhavantu manovicārayoraikyena yuṣmākaṁ siddhatvaṁ bhavatu|


kopi svaṁ na vañcayatāṁ| yuṣmākaṁ kaścana cedihalokasya jñānena jñānavānahamiti budhyate tarhi sa yat jñānī bhavet tadarthaṁ mūḍho bhavatu|


khrīṣṭasya kṛte vayaṁ mūḍhāḥ kintu yūyaṁ khrīṣṭena jñāninaḥ, vayaṁ durbbalā yūyañca sabalāḥ, yūyaṁ sammānitā vayañcāpamānitāḥ|


ahaṁ yuṣmān trapayitumicchan vadāmi yṛṣmanmadhye kimeko'pi manuṣyastādṛg buddhimānnahi yo bhrātṛvivādavicāraṇe samarthaḥ syāt?


ataḥ kaścana yadi manyate mama jñānamāsta iti tarhi tena yādṛśaṁ jñānaṁ ceṣṭitavyaṁ tādṛśaṁ kimapi jñānamadyāpi na labdhaṁ|


he bhrātaraḥ, śeṣe vadāmi yūyam ānandata siddhā bhavata parasparaṁ prabodhayata, ekamanaso bhavata praṇayabhāvam ācarata| premaśāntyorākara īśvaro yuṣmākaṁ sahāyo bhūyāt|


yūyaṁ sāvadhānā bhūtvā khrīṣṭasya susaṁvādasyopayuktam ācāraṁ kurudhvaṁ yato'haṁ yuṣmān upāgatya sākṣāt kurvvan kiṁ vā dūre tiṣṭhan yuṣmākaṁ yāṁ vārttāṁ śrotum icchāmi seyaṁ yūyam ekātmānastiṣṭhatha, ekamanasā susaṁvādasambandhīyaviśvāsasya pakṣe yatadhve, vipakṣaiśca kenāpi prakāreṇa na vyākulīkriyadhva iti|


kintu vayaṁ yadyad avagatā āsmastatrāsmābhireko vidhirācaritavya ekabhāvai rbhavitavyañca|


he ivadiye he suntukhi yuvāṁ prabhau ekabhāve bhavatam etad ahaṁ prārthaye|


yūyam ācāre nirlobhā bhavata vidyamānaviṣaye santuṣyata ca yasmād īśvara evedaṁ kathitavān, yathā, "tvāṁ na tyakṣyāmi na tvāṁ hāsyāmi|"


viśeṣato yūyaṁ sarvva ekamanasaḥ paraduḥkhai rduḥkhitā bhrātṛpramiṇaḥ kṛpāvantaḥ prītibhāvāśca bhavata|


aparam aṁśānām adhikāriṇa iva na prabhavata kintu vṛndasya dṛṣṭāntasvarūpā bhavata|


samitiṁ pratyahaṁ patraṁ likhitavān kintu teṣāṁ madhye yo diyatriphiḥ pradhānāyate so 'smān na gṛhlāti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्