Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 11:36 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

36 yato vastumātrameva tasmāt tena tasmai cābhavat tadīyo mahimā sarvvadā prakāśito bhavatu| iti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 यतो वस्तुमात्रमेव तस्मात् तेन तस्मै चाभवत् तदीयो महिमा सर्व्वदा प्रकाशितो भवतु। इति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 যতো ৱস্তুমাত্ৰমেৱ তস্মাৎ তেন তস্মৈ চাভৱৎ তদীযো মহিমা সৰ্ৱ্ৱদা প্ৰকাশিতো ভৱতু| ইতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 যতো ৱস্তুমাত্রমেৱ তস্মাৎ তেন তস্মৈ চাভৱৎ তদীযো মহিমা সর্ৱ্ৱদা প্রকাশিতো ভৱতু| ইতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 ယတော ဝသ္တုမာတြမေဝ တသ္မာတ် တေန တသ္မဲ စာဘဝတ် တဒီယော မဟိမာ သရွွဒါ ပြကာၑိတော ဘဝတု၊ ဣတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 yatO vastumAtramEva tasmAt tEna tasmai cAbhavat tadIyO mahimA sarvvadA prakAzitO bhavatu| iti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 11:36
40 अन्तरसन्दर्भाः  

asmān parīkṣāṁ mānaya, kintu pāpātmano rakṣa; rājatvaṁ gauravaṁ parākramaḥ ete sarvve sarvvadā tava; tathāstu|


yo rājā prabho rnāmnāyāti sa dhanyaḥ svarge kuśalaṁ sarvvocce jayadhvani rbhavatu, kathāmetāṁ kathayitvā sānandam ucairīśvaraṁ dhanyaṁ vaktumārebhe|


sarvvordvvasthairīśvarasya mahimā samprakāśyatāṁ| śāntirbhūyāt pṛthivyāstu santoṣaśca narān prati||


kintu so'smākaṁ kasmāccidapi dūre tiṣṭhatīti nahi, vayaṁ tena niśvasanapraśvasanagamanāgamanaprāṇadhāraṇāni kurmmaḥ, puुnaśca yuṣmākameva katipayāḥ kavayaḥ kathayanti ‘tasya vaṁśā vayaṁ smo hi’ iti|


sarvvajña īśvarastasya dhanyavādo yīśukhrīṣṭena santataṁ bhūyāt| iti|


yato yathā puṁso yoṣid udapādi tathā yoṣitaḥ pumān jāyate, sarvvavastūni ceśvarād utpadyante|


tathāpyasmākamadvitīya īśvaraḥ sa pitā yasmāt sarvveṣāṁ yadarthañcāsmākaṁ sṛṣṭi rjātā, asmākañcādvitīyaḥ prabhuḥ sa yīśuḥ khrīṣṭo yena sarvvavastūnāṁ yenāsmākamapi sṛṣṭiḥ kṛtā|


yīśurasmākaṁ pāpahetorātmotsargaṁ kṛtavān sa sarvvadā dhanyo bhūyāt| tathāstu|


khrīṣṭayīśunā samite rmadhye sarvveṣu yugeṣu tasya dhanyavādo bhavatu| iti|


asmākaṁ piturīśvarasya dhanyavādo'nantakālaṁ yāvad bhavatu| āmen|


anādirakṣayo'dṛśyo rājā yo'dvitīyaḥ sarvvajña īśvarastasya gauravaṁ mahimā cānantakālaṁ yāvad bhūyāt| āmen|


amaratāyā advitīya ākaraḥ, agamyatejonivāsī, marttyānāṁ kenāpi na dṛṣṭaḥ kenāpi na dṛśyaśca| tasya gauravaparākramau sadātanau bhūyāstāṁ| āmen|


aparaṁ sarvvasmād duṣkarmmataḥ prabhu rmām uddhariṣyati nijasvargīyarājyaṁ netuṁ māṁ tārayiṣyati ca| tasya dhanyavādaḥ sadākālaṁ bhūyāt| āmen|


nijābhimatasādhanāya sarvvasmin satkarmmaṇi yuṣmān siddhān karotu, tasya dṛṣṭau ca yadyat tuṣṭijanakaṁ tadeva yuṣmākaṁ madhye yīśunā khrīṣṭena sādhayatu| tasmai mahimā sarvvadā bhūyāt| āmen|


aparañca yasmai yena ca kṛtsnaṁ vastu sṛṣṭaṁ vidyate bahusantānānāṁ vibhavāyānayanakāle teṣāṁ paritrāṇāgrasarasya duḥkhabhogena siddhīkaraṇamapi tasyopayuktam abhavat|


yo vākyaṁ kathayati sa īśvarasya vākyamiva kathayatu yaśca param upakaroti sa īśvaradattasāmarthyādivopakarotu| sarvvaviṣaye yīśukhrīṣṭeneśvarasya gauravaṁ prakāśyatāṁ tasyaiva gauravaṁ parākramaśca sarvvadā bhūyāt| āmena|


tasya gauravaṁ parākramaścānantakālaṁ yāvad bhūyāt| āmen|


kintvasmākaṁ prabhostrātu ryīśukhrīṣṭasyānugrahe jñāne ca varddhadhvaṁ| tasya gauravam idānīṁ sadākālañca bhūyāt| āmen|


yo 'smākam advitīyastrāṇakarttā sarvvajña īśvarastasya gauravaṁ mahimā parākramaḥ kartṛtvañcedānīm anantakālaṁ yāvad bhūyāt| āmen|


tataḥ paraṁ svargasthānāṁ mahājanatāyā mahāśabdo 'yaṁ mayā śrūtaḥ, brūta pareśvaraṁ dhanyam asmadīyo ya īśvaraḥ| tasyābhavat paritrāṇāṁ prabhāvaśca parākramaḥ|


pana rmām avadat samāptaṁ, ahaṁ kaḥ kṣaśca, aham ādirantaśca yaḥ pipāsati tasmā ahaṁ jīvanadāyiprasravaṇasya toyaṁ vināmūlyaṁ dāsyāmi|


uccaiḥsvarairidaṁ kathayanti ca, siṁhāsanopaviṣṭasya parameśasya naḥ stavaḥ|stavaśca meṣavatsasya sambhūyāt trāṇakāraṇāt|


tathāstu dhanyavādaśca tejo jñānaṁ praśaṁsanaṁ| śauryyaṁ parākramaścāpi śaktiśca sarvvameva tat| varttatāmīśvare'smākaṁ nityaṁ nityaṁ tathāstviti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्