Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 11:14 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

14 tannimittam anyadeśināṁ nikaṭe preritaḥ san ahaṁ svapadasya mahimānaṁ prakāśayāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तन्निमित्तम् अन्यदेशिनां निकटे प्रेरितः सन् अहं स्वपदस्य महिमानं प्रकाशयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তন্নিমিত্তম্ অন্যদেশিনাং নিকটে প্ৰেৰিতঃ সন্ অহং স্ৱপদস্য মহিমানং প্ৰকাশযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তন্নিমিত্তম্ অন্যদেশিনাং নিকটে প্রেরিতঃ সন্ অহং স্ৱপদস্য মহিমানং প্রকাশযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တန္နိမိတ္တမ် အနျဒေၑိနာံ နိကဋေ ပြေရိတး သန် အဟံ သွပဒသျ မဟိမာနံ ပြကာၑယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tannimittam anyadEzinAM nikaTE prEritaH san ahaM svapadasya mahimAnaM prakAzayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 11:14
19 अन्तरसन्दर्भाः  

aparamapi vadāmi, isrāyelīyalokāḥ kim etāṁ kathāṁ na budhyante? prathamato mūsā idaṁ vākyaṁ provāca, ahamuttāpayiṣye tān agaṇyamānavairapi| klekṣyāmi jātim etāñca pronmattabhinnajātibhiḥ|


patanārthaṁ te skhalitavanta iti vācaṁ kimahaṁ vadāmi? tanna bhavatu kintu tān udyoginaḥ karttuṁ teṣāṁ patanād itaradeśīyalokaiḥ paritrāṇaṁ prāptaṁ|


tasmād ahaṁ svajātīyabhrātṛṇāṁ nimittāt svayaṁ khrīṣṭācchāpākrānto bhavitum aiccham|


īśvarasya jñānād ihalokasya mānavāḥ svajñāneneśvarasya tattvabodhaṁ na prāptavantastasmād īśvaraḥ pracārarūpiṇā pralāpena viśvāsinaḥ paritrātuṁ rocitavān|


ahamapyātmahitam aceṣṭamāno bahūnāṁ paritrāṇārthaṁ teṣāṁ hitaṁ ceṣṭamānaḥ sarvvaviṣaye sarvveṣāṁ tuṣṭikaro bhavāmītyanenāhaṁ yadvat khrīṣṭasyānugāmī tadvad yūyaṁ mamānugāmino bhavata|


he nāri tava bharttuḥ paritrāṇaṁ tvatto bhaviṣyati na veti tvayā kiṁ jñāyate? he nara tava jāyāyāḥ paritrāṇaṁ tvatteा bhaviṣyati na veti tvayā kiṁ jñāyate?


pāpinaḥ paritrātuṁ khrīṣṭo yīśu rjagati samavatīrṇo'bhavat, eṣā kathā viśvāsanīyā sarvvai grahaṇīyā ca|


sa sarvveṣāṁ mānavānāṁ paritrāṇaṁ satyajñānaprāptiñcecchati|


svasmin upadeśe ca sāvadhāno bhūtvāvatiṣṭhasva tat kṛtvā tvayātmaparitrāṇaṁ śrotṛṇāñca paritrāṇaṁ sādhayiṣyate|


so'smān paritrāṇapātrāṇi kṛtavān pavitreṇāhvānenāhūtavāṁśca; asmatkarmmahetuneti nahi svīyanirūpāṇasya prasādasya ca kṛte tat kṛtavān| sa prasādaḥ sṛṣṭeḥ pūrvvakāle khrīṣṭena yīśunāsmabhyam adāyi,


khrīṣṭena yīśunā yad anantagauravasahitaṁ paritrāṇaṁ jāyate tadabhirucitai rlokairapi yat labhyeta tadarthamahaṁ teṣāṁ nimittaṁ sarvvāṇyetāni sahe|


vayam ātmakṛtebhyo dharmmakarmmabhyastannahi kintu tasya kṛpātaḥ punarjanmarūpeṇa prakṣālanena pravitrasyātmano nūtanīkaraṇena ca tasmāt paritrāṇāṁ prāptāḥ


tamevāhaṁ tava samīpaṁ preṣayāmi, ato madīyaprāṇasvarūpaḥ sa tvayānugṛhyatāṁ|


ye paritrāṇasyādhikāriṇo bhaviṣyanti teṣāṁ paricaryyārthaṁ preṣyamāṇāḥ sevanakāriṇa ātmānaḥ kiṁ te sarvve dūtā nahi?


tarhyasmābhistādṛśaṁ mahāparitrāṇam avajñāya kathaṁ rakṣā prāpsyate, yat prathamataḥ prabhunā proktaṁ tato'smān yāvat tasya śrotṛbhiḥ sthirīkṛtaṁ,


tarhi yo janaḥ pāpinaṁ vipathabhramaṇāt parāvarttayati sa tasyātmānaṁ mṛtyuta uddhariṣyati bahupāpānyāvariṣyati ceti jānātu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्