Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 11:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 patanārthaṁ te skhalitavanta iti vācaṁ kimahaṁ vadāmi? tanna bhavatu kintu tān udyoginaḥ karttuṁ teṣāṁ patanād itaradeśīyalokaiḥ paritrāṇaṁ prāptaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 पतनार्थं ते स्खलितवन्त इति वाचं किमहं वदामि? तन्न भवतु किन्तु तान् उद्योगिनः कर्त्तुं तेषां पतनाद् इतरदेशीयलोकैः परित्राणं प्राप्तं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 পতনাৰ্থং তে স্খলিতৱন্ত ইতি ৱাচং কিমহং ৱদামি? তন্ন ভৱতু কিন্তু তান্ উদ্যোগিনঃ কৰ্ত্তুং তেষাং পতনাদ্ ইতৰদেশীযলোকৈঃ পৰিত্ৰাণং প্ৰাপ্তং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 পতনার্থং তে স্খলিতৱন্ত ইতি ৱাচং কিমহং ৱদামি? তন্ন ভৱতু কিন্তু তান্ উদ্যোগিনঃ কর্ত্তুং তেষাং পতনাদ্ ইতরদেশীযলোকৈঃ পরিত্রাণং প্রাপ্তং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ပတနာရ္ထံ တေ သ္ခလိတဝန္တ ဣတိ ဝါစံ ကိမဟံ ဝဒါမိ? တန္န ဘဝတု ကိန္တု တာန် ဥဒျောဂိနး ကရ္တ္တုံ တေၐာံ ပတနာဒ် ဣတရဒေၑီယလောကဲး ပရိတြာဏံ ပြာပ္တံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 patanArthaM tE skhalitavanta iti vAcaM kimahaM vadAmi? tanna bhavatu kintu tAn udyOginaH karttuM tESAM patanAd itaradEzIyalOkaiH paritrANaM prAptaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 11:11
14 अन्तरसन्दर्भाः  

sa āgatya tān kṛṣīvalān hatvā pareṣāṁ hasteṣu tatkṣetraṁ samarpayiṣyati; iti kathāṁ śrutvā te 'vadan etādṛśī ghaṭanā na bhavatu|


yihūdīyabhajanabhavanān nirgatayostayo rbhinnadeśīyai rvakṣyamāṇā prārthanā kṛtā, āgāmini viśrāmavāre'pi katheyam asmān prati pracāritā bhavatviti|


kintu te 'tīva virodhaṁ vidhāya pāṣaṇḍīyakathāṁ kathitavantastataḥ paulo vastraṁ dhunvan etāṁ kathāṁ kathitavān, yuṣmākaṁ śoṇitapātāparādho yuṣmān pratyeva bhavatu, tenāhaṁ niraparādho 'dyārabhya bhinnadeśīyānāṁ samīpaṁ yāmi|


aparamapi vadāmi, isrāyelīyalokāḥ kim etāṁ kathāṁ na budhyante? prathamato mūsā idaṁ vākyaṁ provāca, ahamuttāpayiṣye tān agaṇyamānavairapi| klekṣyāmi jātim etāñca pronmattabhinnajātibhiḥ|


īśvareṇa svīkīyalokā apasāritā ahaṁ kim īdṛśaṁ vākyaṁ bravīmi? tanna bhavatu yato'hamapi binyāmīnagotrīya ibrāhīmavaṁśīya isrāyelīyaloko'smi|


teṣāṁ patanaṁ yadi jagato lokānāṁ lābhajanakam abhavat teṣāṁ hrāso'pi yadi bhinnadeśināṁ lābhajanako'bhavat tarhi teṣāṁ vṛddhiḥ kati lābhajanikā bhaviṣyati?


tannimittam anyadeśināṁ nikaṭe preritaḥ san ahaṁ svapadasya mahimānaṁ prakāśayāmi|


idānīṁ te'viśvāsinaḥ santi kintu yuṣmābhi rlabdhakṛpākāraṇāt tairapi kṛpā lapsyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्