Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 11:10 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

10 bhaviṣyanti tathāndhāste netraiḥ paśyanti no yathā| vepathuḥ kaṭideśasya teṣāṁ nityaṁ bhaviṣyati||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 भविष्यन्ति तथान्धास्ते नेत्रैः पश्यन्ति नो यथा। वेपथुः कटिदेशस्य तेषां नित्यं भविष्यति॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ভৱিষ্যন্তি তথান্ধাস্তে নেত্ৰৈঃ পশ্যন্তি নো যথা| ৱেপথুঃ কটিদেশস্য তেষাং নিত্যং ভৱিষ্যতি||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ভৱিষ্যন্তি তথান্ধাস্তে নেত্রৈঃ পশ্যন্তি নো যথা| ৱেপথুঃ কটিদেশস্য তেষাং নিত্যং ভৱিষ্যতি||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ဘဝိၐျန္တိ တထာန္ဓာသ္တေ နေတြဲး ပၑျန္တိ နော ယထာ၊ ဝေပထုး ကဋိဒေၑသျ တေၐာံ နိတျံ ဘဝိၐျတိ။

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 bhaviSyanti tathAndhAstE nEtraiH pazyanti nO yathA| vEpathuH kaTidEzasya tESAM nityaM bhaviSyati||

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 11:10
13 अन्तरसन्दर्भाः  

aparam īśvaraṁ jñātvāpi te tam īśvarajñānena nādriyanta kṛtajñā vā na jātāḥ; tasmāt teṣāṁ sarvve tarkā viphalībhūtāḥ, aparañca teṣāṁ vivekaśūnyāni manāṁsi timire magnāni|


yathā likhitam āste, ghoranidrālutābhāvaṁ dṛṣṭihīne ca locane| karṇau śrutivihīnau ca pradadau tebhya īśvaraḥ||


yataste svamanomāyām ācarantyāntarikājñānāt mānasikakāṭhinyācca timirāvṛtabuddhaya īśvarīyajīvanasya bagīrbhūtāśca bhavanti,


ime nirjalāni prasravaṇāni pracaṇḍavāyunā cālitā meghāśca teṣāṁ kṛte nityasthāyī ghoratarāndhakāraḥ sañcito 'sti|


īśvaraḥ kṛtapāpān dūtān na kṣamitvā timiraśṛṅkhalaiḥ pātāle ruddhvā vicārārthaṁ samarpitavān|


svakīyalajjāpheṇodvamakāḥ pracaṇḍāḥ sāmudrataraṅgāḥ sadākālaṁ yāvat ghoratimirabhāgīni bhramaṇakārīṇi nakṣatrāṇi ca bhavanti|


ye ca svargadūtāḥ svīyakartṛtvapade na sthitvā svavāsasthānaṁ parityaktavantastān sa mahādinasya vicārārtham andhakāramaye 'dhaḥsthāne sadāsthāyibhi rbandhanairabadhnāt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्