Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 10:20 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

20 aparañca yiśāyiyo'tiśayākṣobheṇa kathayāmāsa, yathā, adhi māṁ yaistu nāceṣṭi samprāptastai rjanairahaṁ| adhi māṁ yai rna sampṛṣṭaṁ vijñātastai rjanairahaṁ||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 अपरञ्च यिशायियोऽतिशयाक्षोभेण कथयामास, यथा, अधि मां यैस्तु नाचेष्टि सम्प्राप्तस्तै र्जनैरहं। अधि मां यै र्न सम्पृष्टं विज्ञातस्तै र्जनैरहं॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অপৰঞ্চ যিশাযিযোঽতিশযাক্ষোভেণ কথযামাস, যথা, অধি মাং যৈস্তু নাচেষ্টি সম্প্ৰাপ্তস্তৈ ৰ্জনৈৰহং| অধি মাং যৈ ৰ্ন সম্পৃষ্টং ৱিজ্ঞাতস্তৈ ৰ্জনৈৰহং||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অপরঞ্চ যিশাযিযোঽতিশযাক্ষোভেণ কথযামাস, যথা, অধি মাং যৈস্তু নাচেষ্টি সম্প্রাপ্তস্তৈ র্জনৈরহং| অধি মাং যৈ র্ন সম্পৃষ্টং ৱিজ্ঞাতস্তৈ র্জনৈরহং||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အပရဉ္စ ယိၑာယိယော'တိၑယာက္ၐောဘေဏ ကထယာမာသ, ယထာ, အဓိ မာံ ယဲသ္တု နာစေၐ္ဋိ သမ္ပြာပ္တသ္တဲ ရ္ဇနဲရဟံ၊ အဓိ မာံ ယဲ ရ္န သမ္ပၖၐ္ဋံ ဝိဇ္ဉာတသ္တဲ ရ္ဇနဲရဟံ။

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 aparanjca yizAyiyO'tizayAkSObhENa kathayAmAsa, yathA, adhi mAM yaistu nAcESTi samprAptastai rjanairahaM| adhi mAM yai rna sampRSTaM vijnjAtastai rjanairahaM||

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 10:20
14 अन्तरसन्दर्भाः  

ittham agrīyalokāḥ paścatīyā bhaviṣyanti, paścātīyajanāścagrīyā bhaviṣyanti, ahūtā bahavaḥ kintvalpe manobhilaṣitāḥ|


tadā prabhuḥ puna rdāsāyākathayat, rājapathān vṛkṣamūlāni ca yātvā madīyagṛhapūraṇārthaṁ lokānāgantuṁ pravarttaya|


yatasta īśvaradattaṁ puṇyam avijñāya svakṛtapuṇyaṁ sthāpayitum ceṣṭamānā īśvaradattasya puṇyasya nighnatvaṁ na svīkurvvanti|


tarhi vayaṁ kiṁ vakṣyāmaḥ? itaradeśīyā lokā api puṇyārtham ayatamānā viśvāsena puṇyam alabhanta;


kintvisrāyellokā vyavasthāpālanena puṇyārthaṁ yatamānāstan nālabhanta|


asmāsu sa prathamaṁ prītavān iti kāraṇād vayaṁ tasmin prīyāmahe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्