Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 10:10 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

10 yasmāt puṇyaprāptyartham antaḥkaraṇena viśvasitavyaṁ paritrāṇārthañca vadanena svīkarttavyaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यस्मात् पुण्यप्राप्त्यर्थम् अन्तःकरणेन विश्वसितव्यं परित्राणार्थञ्च वदनेन स्वीकर्त्तव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যস্মাৎ পুণ্যপ্ৰাপ্ত্যৰ্থম্ অন্তঃকৰণেন ৱিশ্ৱসিতৱ্যং পৰিত্ৰাণাৰ্থঞ্চ ৱদনেন স্ৱীকৰ্ত্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যস্মাৎ পুণ্যপ্রাপ্ত্যর্থম্ অন্তঃকরণেন ৱিশ্ৱসিতৱ্যং পরিত্রাণার্থঞ্চ ৱদনেন স্ৱীকর্ত্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယသ္မာတ် ပုဏျပြာပ္တျရ္ထမ် အန္တးကရဏေန ဝိၑွသိတဝျံ ပရိတြာဏာရ္ထဉ္စ ဝဒနေန သွီကရ္တ္တဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yasmAt puNyaprAptyartham antaHkaraNEna vizvasitavyaM paritrANArthanjca vadanEna svIkarttavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 10:10
13 अन्तरसन्दर्भाः  

tadā yīśustamavadat yadi pratyetuṁ śaknoṣi tarhi pratyayine janāya sarvvaṁ sādhyam|


kintu ye śrutvā saralaiḥ śuddhaiścāntaḥkaraṇaiḥ kathāṁ gṛhlanti dhairyyam avalambya phalānyutpādayanti ca ta evottamamṛtsvarūpāḥ|


tataḥ philipa uttaraṁ vyāharat svāntaḥkaraṇena sākaṁ yadi pratyeṣi tarhi bādhā nāsti| tataḥ sa kathitavān yīśukhrīṣṭa īśvarasya putra ityahaṁ pratyemi|


śāstre yādṛśaṁ likhati viśvasiṣyati yastatra sa jano na trapiṣyate|


vastutaḥ prabhuṁ yīśuṁ yadi vadanena svīkaroṣi, tatheśvarastaṁ śmaśānād udasthāpayad iti yadyantaḥkaraṇena viśvasiṣi tarhi paritrāṇaṁ lapsyase|


kintu vyavasthāpālanena manuṣyaḥ sapuṇyo na bhavati kevalaṁ yīśau khrīṣṭe yo viśvāsastenaiva sapuṇyo bhavatīti buddhvāvāmapi vyavasthāpālanaṁ vinā kevalaṁ khrīṣṭe viśvāsena puṇyaprāptaye khrīṣṭe yīśau vyaśvasiva yato vyavasthāpālanena ko'pi mānavaḥ puṇyaṁ prāptuṁ na śaknoti|


yato hetorahaṁ yat khrīṣṭaṁ labheya vyavasthāto jātaṁ svakīyapuṇyañca na dhārayan kintu khrīṣṭe viśvasanāt labhyaṁ yat puṇyam īśvareṇa viśvāsaṁ dṛṣṭvā dīyate tadeva dhārayan yat khrīṣṭe vidyeya tadarthaṁ tasyānurodhāt sarvveṣāṁ kṣatiṁ svīkṛtya tāni sarvvāṇyavakarāniva manye|


ato hetorasmābhiḥ saralāntaḥkaraṇai rdṛḍhaviśvāsaiḥ pāpabodhāt prakṣālitamanobhi rnirmmalajale snātaśarīraiśceśvaram upāgatya pratyāśāyāḥ pratijñā niścalā dhārayitavyā|


he bhrātaraḥ sāvadhānā bhavata, amareśvarāt nivarttako yo'viśvāsastadyuktaṁ duṣṭāntaḥkaraṇaṁ yuṣmākaṁ kasyāpi na bhavatu|


yīśurīśvarasya putra etad yenāṅgīkriyate tasmin īśvarastiṣṭhati sa ceśvare tiṣṭhati|


tava kriyā mama gocarāḥ, yatra śayatānasya siṁhāsanaṁ tatraiva tvaṁ vasasi tadapi jānāmi| tvaṁ mama nāma dhārayasi madbhakterasvīkārastvayā na kṛto mama viśvāsyasākṣiṇa āntipāḥ samaye 'pi na kṛtaḥ| sa tu yuṣmanmadhye 'ghāni yataḥ śayatānastatraiva nivasati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्