Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 1:9 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

9 aparam īśvarasya prasādād bahukālāt paraṁ sāmprataṁ yuṣmākaṁ samīpaṁ yātuṁ kathamapi yat suyogaṁ prāpnomi, etadarthaṁ nirantaraṁ nāmānyuccārayan nijāsu sarvvaprārthanāsu sarvvadā nivedayāmi,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अपरम् ईश्वरस्य प्रसादाद् बहुकालात् परं साम्प्रतं युष्माकं समीपं यातुं कथमपि यत् सुयोगं प्राप्नोमि, एतदर्थं निरन्तरं नामान्युच्चारयन् निजासु सर्व्वप्रार्थनासु सर्व्वदा निवेदयामि,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অপৰম্ ঈশ্ৱৰস্য প্ৰসাদাদ্ বহুকালাৎ পৰং সাম্প্ৰতং যুষ্মাকং সমীপং যাতুং কথমপি যৎ সুযোগং প্ৰাপ্নোমি, এতদৰ্থং নিৰন্তৰং নামান্যুচ্চাৰযন্ নিজাসু সৰ্ৱ্ৱপ্ৰাৰ্থনাসু সৰ্ৱ্ৱদা নিৱেদযামি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অপরম্ ঈশ্ৱরস্য প্রসাদাদ্ বহুকালাৎ পরং সাম্প্রতং যুষ্মাকং সমীপং যাতুং কথমপি যৎ সুযোগং প্রাপ্নোমি, এতদর্থং নিরন্তরং নামান্যুচ্চারযন্ নিজাসু সর্ৱ্ৱপ্রার্থনাসু সর্ৱ্ৱদা নিৱেদযামি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အပရမ် ဤၑွရသျ ပြသာဒါဒ် ဗဟုကာလာတ် ပရံ သာမ္ပြတံ ယုၐ္မာကံ သမီပံ ယာတုံ ကထမပိ ယတ် သုယောဂံ ပြာပ္နောမိ, ဧတဒရ္ထံ နိရန္တရံ နာမာနျုစ္စာရယန် နိဇာသု သရွွပြာရ္ထနာသု သရွွဒါ နိဝေဒယာမိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 aparam Izvarasya prasAdAd bahukAlAt paraM sAmprataM yuSmAkaM samIpaM yAtuM kathamapi yat suyOgaM prApnOmi, EtadarthaM nirantaraM nAmAnyuccArayan nijAsu sarvvaprArthanAsu sarvvadA nivEdayAmi,

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 1:9
34 अन्तरसन्दर्भाः  

īśvaraputrasya yīśukhrīṣṭasya susaṁvādārambhaḥ|


aparañca lokairaklāntai rnirantaraṁ prārthayitavyam ityāśayena yīśunā dṛṣṭānta ekaḥ kathitaḥ|


kintuṁ pitarasya kārāsthitikāraṇāt maṇḍalyā lokā aviśrāmam īśvarasya samīpe prārthayanta|


sarvveṣveteṣu karmmasu sampanneṣu satsu paulo mākidaniyākhāyādeśābhyāṁ yirūśālamaṁ gantuṁ matiṁ kṛtvā kathitavān tatsthānaṁ yātrāyāṁ kṛtāyāṁ satyāṁ mayā romānagaraṁ draṣṭavyaṁ|


kintu bhaviṣyadvākyagranthe vyavasthāgranthe ca yā yā kathā likhitāste tāsu sarvvāsu viśvasya yanmatam ime vidharmmaṁ jānanti tanmatānusāreṇāhaṁ nijapitṛpuruṣāṇām īśvaram ārādhayāmītyahaṁ bhavataḥ samakṣam aṅgīkaromi|


yato yasyeśvarasya loko'haṁ yañcāhaṁ paricarāmi tadīya eko dūto hyo rātrau mamāntike tiṣṭhan kathitavān,


ata īśvaro nijaputraṁ yīśum utthāpya yuṣmākaṁ sarvveṣāṁ svasvapāpāt parāvarttya yuṣmabhyam āśiṣaṁ dātuṁ prathamatastaṁ yuṣmākaṁ nikaṭaṁ preṣitavān|


ahaṁ kāñcid kalpitāṁ kathāṁ na kathayāmi, khrīṣṭasya sākṣāt satyameva bravīmi pavitrasyātmanaḥ sākṣān madīyaṁ mana etat sākṣyaṁ dadāti|


aparaṁ yuṣmāsu karuṇāṁ kurvvan aham etāvatkālaṁ yāvat karinthanagaraṁ na gatavān iti satyametasmin īśvaraṁ sākṣiṇaṁ kṛtvā mayā svaprāṇānāṁ śapathaḥ kriyate|


mayā mṛṣāvākyaṁ na kathyata iti nityaṁ praśaṁsanīyo'smākaṁ prabho ryīśukhrīṣṭasya tāta īśvaro jānāti|


yānyetāni vākyāni mayā likhyante tānyanṛtāni na santi tad īśvaro jānāti|


sarvvasamaye sarvvayācanena sarvvaprārthanena cātmanā prārthanāṁ kurudhvaṁ tadarthaṁ dṛḍhākāṅkṣayā jāgrataḥ sarvveṣāṁ pavitralokānāṁ kṛte sadā prārthanāṁ kurudhvaṁ|


ahaṁ nirantaraṁ nijasarvvaprārthanāsu yuṣmākaṁ sarvveṣāṁ kṛte sānandaṁ prārthanāṁ kurvvan


yati vārān yuṣmākaṁ smarāmi tati vārān ā prathamād adya yāvad


kintu tasya parīkṣitatvaṁ yuṣmābhi rjñāyate yataḥ putro yādṛk pituḥ sahakārī bhavati tathaiva susaṁvādasya paricaryyāyāṁ sa mama sahakārī jātaḥ|


vayameva chinnatvaco lokā yato vayam ātmaneśvaraṁ sevāmahe khrīṣṭena yīśunā ślāghāmahe śarīreṇa ca pragalbhatāṁ na kurvvāmahe|


vayaṁ sarvveṣāṁ yuṣmākaṁ kṛte īśvaraṁ dhanyaṁ vadāmaḥ prārthanāsamaye yuṣmākaṁ nāmoccārayāmaḥ,


vayaṁ yena yuṣmākaṁ vadanāni draṣṭuṁ yuṣmākaṁ viśvāse yad asiddhaṁ vidyate tat siddhīkarttuñca śakṣyāmastādṛśaṁ varaṁ divāniśaṁ prārthayāmahe|


tadghoṣayitā dūto viśvāse satyadharmme ca bhinnajātīyānām upadeśakaścāhaṁ nyayūjye, etadahaṁ khrīṣṭasya nāmnā yathātathyaṁ vadāmi nānṛtaṁ kathayāmi|


aham ā pūrvvapuruṣāt yam īśvaraṁ pavitramanasā seve taṁ dhanyaṁ vadanaṁ kathayāmi, aham ahorātraṁ prārthanāsamaye tvāṁ nirantaraṁ smarāmi|


prabhuṁ yīśuṁ prati sarvvān pavitralokān prati ca tava premaviśvāsayo rvṛttāntaṁ niśamyāhaṁ


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्