Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 1:24 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

24 itthaṁ ta īśvarasya satyatāṁ vihāya mṛṣāmatam āśritavantaḥ saccidānandaṁ sṛṣṭikarttāraṁ tyaktvā sṛṣṭavastunaḥ pūjāṁ sevāñca kṛtavantaḥ;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 इत्थं त ईश्वरस्य सत्यतां विहाय मृषामतम् आश्रितवन्तः सच्चिदानन्दं सृष्टिकर्त्तारं त्यक्त्वा सृष्टवस्तुनः पूजां सेवाञ्च कृतवन्तः;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 ইত্থং ত ঈশ্ৱৰস্য সত্যতাং ৱিহায মৃষামতম্ আশ্ৰিতৱন্তঃ সচ্চিদানন্দং সৃষ্টিকৰ্ত্তাৰং ত্যক্ত্ৱা সৃষ্টৱস্তুনঃ পূজাং সেৱাঞ্চ কৃতৱন্তঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 ইত্থং ত ঈশ্ৱরস্য সত্যতাং ৱিহায মৃষামতম্ আশ্রিতৱন্তঃ সচ্চিদানন্দং সৃষ্টিকর্ত্তারং ত্যক্ত্ৱা সৃষ্টৱস্তুনঃ পূজাং সেৱাঞ্চ কৃতৱন্তঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဣတ္ထံ တ ဤၑွရသျ သတျတာံ ဝိဟာယ မၖၐာမတမ် အာၑြိတဝန္တး သစ္စိဒါနန္ဒံ သၖၐ္ဋိကရ္တ္တာရံ တျက္တွာ သၖၐ္ဋဝသ္တုနး ပူဇာံ သေဝါဉ္စ ကၖတဝန္တး;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 itthaM ta Izvarasya satyatAM vihAya mRSAmatam AzritavantaH saccidAnandaM sRSTikarttAraM tyaktvA sRSTavastunaH pUjAM sEvAnjca kRtavantaH;

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 1:24
16 अन्तरसन्दर्भाः  

te tiṣṭhantu, te andhamanujānām andhamārgadarśakā eva; yadyandho'ndhaṁ panthānaṁ darśayati, tarhyubhau gartte patataḥ|


sa īśvaraḥ pūrvvakāle sarvvadeśīyalokān svasvamārge calitumanumatiṁ dattavān,


tasmād īśvarasteṣāṁ prati vimukhaḥ san ākāśasthaṁ jyotirgaṇaṁ pūjayituṁ tebhyo'numatiṁ dadau, yādṛśaṁ bhaviṣyadvādināṁ grantheṣu likhitamāste, yathā, isrāyelīyavaṁśā re catvāriṁśatsamān purā| mahati prāntare saṁsthā yūyantu yāni ca| balihomādikarmmāṇi kṛtavantastu tāni kiṁ| māṁ samuddiśya yuṣmābhiḥ prakṛtānīti naiva ca|


aparañca kutsitābhilāṣāाn pūrayituṁ yuṣmākaṁ martyadeheṣu pāpam ādhipatyaṁ na karotu|


udarāya bhakṣyāṇi bhakṣyebhyaścodaraṁ, kintu bhakṣyodare īśvareṇa nāśayiṣyete; aparaṁ deho na vyabhicārāya kintu prabhave prabhuśca dehāya|


mānavā yānyanyāni kaluṣāṇi kurvvate tāni vapu rna samāviśanti kintu vyabhicāriṇā svavigrahasya viruddhaṁ kalmaṣaṁ kriyate|


teṣāṁ madhye sarvve vayamapi pūrvvaṁ śarīrasya manaskāmanāyāñcehāṁ sādhayantaḥ svaśarīrasyābhilāṣān ācarāma sarvve'nya iva ca svabhāvataḥ krodhabhajanānyabhavāma|


yuṣmākam ekaiko janaḥ svakīyaṁ prāṇādhāraṁ pavitraṁ mānyañca rakṣatu,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्