Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 9:4 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

4 aparaṁ pṛthivyāstṛṇāni haridvarṇaśākādayo vṛkṣāśca tai rna siṁhitavyāḥ kintu yeṣāṁ bhāleṣvīśvarasya mudrāyā aṅko nāsti kevalaṁ te mānavāstai rhiṁsitavyā idaṁ ta ādiṣṭāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 अपरं पृथिव्यास्तृणानि हरिद्वर्णशाकादयो वृक्षाश्च तै र्न सिंहितव्याः किन्तु येषां भालेष्वीश्वरस्य मुद्राया अङ्को नास्ति केवलं ते मानवास्तै र्हिंसितव्या इदं त आदिष्टाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অপৰং পৃথিৱ্যাস্তৃণানি হৰিদ্ৱৰ্ণশাকাদযো ৱৃক্ষাশ্চ তৈ ৰ্ন সিংহিতৱ্যাঃ কিন্তু যেষাং ভালেষ্ৱীশ্ৱৰস্য মুদ্ৰাযা অঙ্কো নাস্তি কেৱলং তে মানৱাস্তৈ ৰ্হিংসিতৱ্যা ইদং ত আদিষ্টাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অপরং পৃথিৱ্যাস্তৃণানি হরিদ্ৱর্ণশাকাদযো ৱৃক্ষাশ্চ তৈ র্ন সিংহিতৱ্যাঃ কিন্তু যেষাং ভালেষ্ৱীশ্ৱরস্য মুদ্রাযা অঙ্কো নাস্তি কেৱলং তে মানৱাস্তৈ র্হিংসিতৱ্যা ইদং ত আদিষ্টাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အပရံ ပၖထိဝျာသ္တၖဏာနိ ဟရိဒွရ္ဏၑာကာဒယော ဝၖက္ၐာၑ္စ တဲ ရ္န သိံဟိတဝျား ကိန္တု ယေၐာံ ဘာလေၐွီၑွရသျ မုဒြာယာ အင်္ကော နာသ္တိ ကေဝလံ တေ မာနဝါသ္တဲ ရှိံသိတဝျာ ဣဒံ တ အာဒိၐ္ဋား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 aparaM pRthivyAstRNAni haridvarNazAkAdayO vRkSAzca tai rna siMhitavyAH kintu yESAM bhAlESvIzvarasya mudrAyA agkO nAsti kEvalaM tE mAnavAstai rhiMsitavyA idaM ta AdiSTAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 9:4
15 अन्तरसन्दर्भाः  

yato bhāktakhrīṣṭā bhāktabhaviṣyadvādinaśca upasthāya yāni mahanti lakṣmāṇi citrakarmmāṇi ca prakāśayiṣyanti, tai ryadi sambhavet tarhi manonītamānavā api bhrāmiṣyante|


aparañca yūyaṁ muktidinaparyyantam īśvarasya yena pavitreṇātmanā mudrayāṅkitā abhavata taṁ śokānvitaṁ mā kuruta|


tataḥ paraṁ nirīkṣamāṇena mayā meṣaśāvako dṛṣṭaḥ sa siyonaparvvatasyoparyyatiṣṭhat, aparaṁ yeṣāṁ bhāleṣu tasya nāma tatpituśca nāma likhitamāste tādṛśāścatuścatvāriṁśatsahasrādhikā lakṣalokāstena sārddham āsan|


anantaraṁ prāṇicatuṣṭayasya madhyād vāgiyaṁ śrutā godhūmānāmekaḥ seṭako mudrāpādaikamūlyaḥ, yavānāñca seṭakatrayaṁ mudrāpādaikamūlyaṁ tailadrākṣārasāśca tvayā mā hiṁsitavyāḥ|


anantaraṁ catvāro divyadūtā mayā dṛṣṭāḥ, te pṛthivyāścaturṣu koṇeṣu tiṣṭhanataḥ pṛthivyāṁ samudre vṛkṣeṣu ca vāyu ryathā na vahet tathā pṛthivyāścaturo vāyūn dhārayanti|


prathamena tūryyāṁ vāditāyāṁ raktamiśritau śilāvahnī sambhūya pṛthivyāṁ nikṣiptau tena pṛthivyāstṛtīyāṁśo dagdhaḥ, tarūṇāmapi tṛtīyāṁśo dagdhaḥ, haridvarṇatṛṇāni ca sarvvāṇi dagdhāni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्