Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 9:2 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

2 tena rasātalakūpe mukte mahāgnikuṇḍasya dhūma iva dhūmastasmāt kūpād udgataḥ| tasmāt kūpadhūmāt sūryyākāśau timirāvṛtau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तेन रसातलकूपे मुक्ते महाग्निकुण्डस्य धूम इव धूमस्तस्मात् कूपाद् उद्गतः। तस्मात् कूपधूमात् सूर्य्याकाशौ तिमिरावृतौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তেন ৰসাতলকূপে মুক্তে মহাগ্নিকুণ্ডস্য ধূম ইৱ ধূমস্তস্মাৎ কূপাদ্ উদ্গতঃ| তস্মাৎ কূপধূমাৎ সূৰ্য্যাকাশৌ তিমিৰাৱৃতৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তেন রসাতলকূপে মুক্তে মহাগ্নিকুণ্ডস্য ধূম ইৱ ধূমস্তস্মাৎ কূপাদ্ উদ্গতঃ| তস্মাৎ কূপধূমাৎ সূর্য্যাকাশৌ তিমিরাৱৃতৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တေန ရသာတလကူပေ မုက္တေ မဟာဂ္နိကုဏ္ဍသျ ဓူမ ဣဝ ဓူမသ္တသ္မာတ် ကူပါဒ် ဥဒ္ဂတး၊ တသ္မာတ် ကူပဓူမာတ် သူရျျာကာၑော် တိမိရာဝၖတော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tEna rasAtalakUpE muktE mahAgnikuNPasya dhUma iva dhUmastasmAt kUpAd udgataH| tasmAt kUpadhUmAt sUryyAkAzau timirAvRtau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 9:2
16 अन्तरसन्दर्भाः  

ūrddhvasthe gagaṇe caiva nīcasthe pṛthivītale| śoṇitāni bṛhadbhānūn ghanadhūmādikāni ca| cihnāni darśayiṣyāmi mahāścaryyakriyāstathā|


teṣāṁ yātanāyā dhūmo 'nantakālaṁ yāvad udgamiṣyati ye ca paśuṁ tasya pratimāñca pūjayanti tasya nāmno 'ṅkaṁ vā gṛhlanti te divāniśaṁ kañcana virāmaṁ na prāpsyanti|


tataḥ paraṁ pañcamo dūtaḥ svakaṁse yadyad avidyata tat sarvvaṁ paśoḥ siṁhāsane 'srāvayat tena tasya rāṣṭraṁ timirācchannam abhavat lokāśca vedanākāraṇāt svarasanā adaṁdaśyata|


aparaṁ caturthadūtena tūryyāṁ vāditāyāṁ sūryyasya tṛtīyāṁśaścandrasya tṛtīyāṁśo nakṣatrāṇāñca tṛtīyāṁśaḥ prahṛtaḥ, tena teṣāṁ tṛtīyāṁśe 'ndhakārībhūte divasastṛtīyāṁśakālaṁ yāvat tejohīno bhavati niśāpi tāmevāvasthāṁ gacchati|


tataḥ paraṁ saptamadūtena tūryyāṁ vāditāyāṁ gaganāt pṛthivyāṁ nipatita ekastārako mayā dṛṣṭaḥ, tasmai rasātalakūpasya kuñjikādāyi|


teṣāṁ rājā ca rasātalasya dūtastasya nāma ibrīyabhāṣayā abaddon yūnānīyabhāṣayā ca apalluyon arthato vināśaka iti|


mayā ye 'śvā aśvārohiṇaśca dṛṣṭāsta etādṛśāḥ, teṣāṁ vahnisvarūpāṇi nīlaprastarasvarūpāṇi gandhakasvarūpāṇi ca varmmāṇyāsan, vājināñca siṁhamūrddhasadṛśā mūrddhānaḥ, teṣāṁ mukhebhyo vahnidhūmagandhakā nirgacchanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्