Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 8:8 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

8 anantaraṁ dvitīyadūtena tūryyāṁ vāditāyāṁ vahninā prajvalito mahāparvvataḥ sāgare nikṣiptastena sāgarasya tṛtīyāṁśo raktībhūtaḥ

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 अनन्तरं द्वितीयदूतेन तूर्य्यां वादितायां वह्निना प्रज्वलितो महापर्व्वतः सागरे निक्षिप्तस्तेन सागरस्य तृतीयांशो रक्तीभूतः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 অনন্তৰং দ্ৱিতীযদূতেন তূৰ্য্যাং ৱাদিতাযাং ৱহ্নিনা প্ৰজ্ৱলিতো মহাপৰ্ৱ্ৱতঃ সাগৰে নিক্ষিপ্তস্তেন সাগৰস্য তৃতীযাংশো ৰক্তীভূতঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 অনন্তরং দ্ৱিতীযদূতেন তূর্য্যাং ৱাদিতাযাং ৱহ্নিনা প্রজ্ৱলিতো মহাপর্ৱ্ৱতঃ সাগরে নিক্ষিপ্তস্তেন সাগরস্য তৃতীযাংশো রক্তীভূতঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အနန္တရံ ဒွိတီယဒူတေန တူရျျာံ ဝါဒိတာယာံ ဝဟ္နိနာ ပြဇွလိတော မဟာပရွွတး သာဂရေ နိက္ၐိပ္တသ္တေန သာဂရသျ တၖတီယာံၑော ရက္တီဘူတး

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 anantaraM dvitIyadUtEna tUryyAM vAditAyAM vahninA prajvalitO mahAparvvataH sAgarE nikSiptastEna sAgarasya tRtIyAMzO raktIbhUtaH

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 8:8
13 अन्तरसन्दर्भाः  

yuṣmānahaṁ yathārthaṁ vadāmi kopi yadyetadgiriṁ vadati, tvamutthāya gatvā jaladhau pata, proktamidaṁ vākyamavaśyaṁ ghaṭiṣyate, manasā kimapi na sandihya cedidaṁ viśvaset tarhi tasya vākyānusāreṇa tad ghaṭiṣyate|


tayo rbhaviṣyadvākyakathanadineṣu yathā vṛṣṭi rna jāyate tathā gaganaṁ roddhuṁ tayoḥ sāmarthyam asti, aparaṁ toyāni śoṇitarūpāṇi karttuṁ nijābhilāṣāt muhurmuhuḥ sarvvavidhadaṇḍaiḥ pṛthivīm āhantuñca tayoḥ sāmarthyamasti|


sa svalāṅgūlena gaganasthanakṣatrāṇāṁ tṛtīyāṁśam avamṛjya pṛthivyāṁ nyapātayat| sa eva nāgo navajātaṁ santānaṁ grasitum udyatastasyāḥ prasaviṣyamāṇāyā yoṣito 'ntike 'tiṣṭhat|


prathamena tūryyāṁ vāditāyāṁ raktamiśritau śilāvahnī sambhūya pṛthivyāṁ nikṣiptau tena pṛthivyāstṛtīyāṁśo dagdhaḥ, tarūṇāmapi tṛtīyāṁśo dagdhaḥ, haridvarṇatṛṇāni ca sarvvāṇi dagdhāni|


tatastaddaṇḍasya taddinasya tanmāsasya tadvatsarasya ca kṛte nirūpitāste catvāro dūtā mānavānāṁ tṛtīyāṁśasya badhārthaṁ mocitāḥ|


etaistribhi rdaṇḍairarthatasteṣāṁ mukhebhyo nirgacchadbhi rvahnidhūmagandhakai rmānuṣāṇāṁ tutīyāṁśo 'ghāni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्