Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 8:10 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

10 aparaṁ tṛtīyadūtena tūryyāṁ vāditāyāṁ dīpa iva jvalantī ekā mahatī tārā gagaṇāt nipatya nadīnāṁ jalaprasravaṇānāñcoparyyāvatīrṇā|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 अपरं तृतीयदूतेन तूर्य्यां वादितायां दीप इव ज्वलन्ती एका महती तारा गगणात् निपत्य नदीनां जलप्रस्रवणानाञ्चोपर्य्यावतीर्णा।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অপৰং তৃতীযদূতেন তূৰ্য্যাং ৱাদিতাযাং দীপ ইৱ জ্ৱলন্তী একা মহতী তাৰা গগণাৎ নিপত্য নদীনাং জলপ্ৰস্ৰৱণানাঞ্চোপৰ্য্যাৱতীৰ্ণা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অপরং তৃতীযদূতেন তূর্য্যাং ৱাদিতাযাং দীপ ইৱ জ্ৱলন্তী একা মহতী তারা গগণাৎ নিপত্য নদীনাং জলপ্রস্রৱণানাঞ্চোপর্য্যাৱতীর্ণা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အပရံ တၖတီယဒူတေန တူရျျာံ ဝါဒိတာယာံ ဒီပ ဣဝ ဇွလန္တီ ဧကာ မဟတီ တာရာ ဂဂဏာတ် နိပတျ နဒီနာံ ဇလပြသြဝဏာနာဉ္စောပရျျာဝတီရ္ဏာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 aparaM tRtIyadUtEna tUryyAM vAditAyAM dIpa iva jvalantI EkA mahatI tArA gagaNAt nipatya nadInAM jalaprasravaNAnAnjcOparyyAvatIrNA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 8:10
21 अन्तरसन्दर्भाः  

yā daśa kanyāḥ pradīpān gṛhlatyo varaṁ sākṣāt karttuṁ bahiritāḥ, tābhistadā svargīyarājyasya sādṛśyaṁ bhaviṣyati|


tadānīṁ sa tān jagāda, vidyutamiva svargāt patantaṁ śaitānam adarśam|


svakīyalajjāpheṇodvamakāḥ pracaṇḍāḥ sāmudrataraṅgāḥ sadākālaṁ yāvat ghoratimirabhāgīni bhramaṇakārīṇi nakṣatrāṇi ca bhavanti|


mama dakṣiṇahaste sthitā yāḥ sapta tārā ye ca svarṇamayāḥ sapta dīpavṛkṣāstvayā dṛṣṭāstattātparyyamidaṁ tāḥ sapta tārāḥ sapta samitīnāṁ dūtāḥ suvarṇamayāḥ sapta dīpavṛkṣāśca sapta samitayaḥ santi|


sa svalāṅgūlena gaganasthanakṣatrāṇāṁ tṛtīyāṁśam avamṛjya pṛthivyāṁ nyapātayat| sa eva nāgo navajātaṁ santānaṁ grasitum udyatastasyāḥ prasaviṣyamāṇāyā yoṣito 'ntike 'tiṣṭhat|


sa uccaiḥsvareṇedaṁ gadati yūyamīśvarād bibhīta tasya stavaṁ kuruta ca yatastadīyavicārasya daṇḍa upātiṣṭhat tasmād ākāśamaṇḍalasya pṛthivyāḥ samudrasya toyaprasravaṇānāñca sraṣṭā yuṣmābhiḥ praṇamyatāṁ|


aparaṁ tṛtīyo dūtaḥ svakaṁse yadyad avidyata tat sarvvaṁ nadīṣu jalaprasravaṇeṣu cāsrāvayat tatastāni raktamayānyabhavan| aparaṁ toyānām adhipasya dūtasya vāgiyaṁ mayā śrutā|


gaganasthatārāśca prabalavāyunā cālitād uḍumbaravṛkṣāt nipātitānyapakkaphalānīva bhūtale nyapatan|


prathamena tūryyāṁ vāditāyāṁ raktamiśritau śilāvahnī sambhūya pṛthivyāṁ nikṣiptau tena pṛthivyāstṛtīyāṁśo dagdhaḥ, tarūṇāmapi tṛtīyāṁśo dagdhaḥ, haridvarṇatṛṇāni ca sarvvāṇi dagdhāni|


tataḥ paraṁ saptamadūtena tūryyāṁ vāditāyāṁ gaganāt pṛthivyāṁ nipatita ekastārako mayā dṛṣṭaḥ, tasmai rasātalakūpasya kuñjikādāyi|


tatastaddaṇḍasya taddinasya tanmāsasya tadvatsarasya ca kṛte nirūpitāste catvāro dūtā mānavānāṁ tṛtīyāṁśasya badhārthaṁ mocitāḥ|


etaistribhi rdaṇḍairarthatasteṣāṁ mukhebhyo nirgacchadbhi rvahnidhūmagandhakai rmānuṣāṇāṁ tutīyāṁśo 'ghāni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्