Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 7:17 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

17 yataḥ siṁhāsanādhiṣṭhānakārī meṣaśāvakastān cārayiṣyati, amṛtatoyānāṁ prasravaṇānāṁ sannidhiṁ tān gamayiṣyati ca, īśvaro'pi teṣāṁ nayanabhyaḥ sarvvamaśru pramārkṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 यतः सिंहासनाधिष्ठानकारी मेषशावकस्तान् चारयिष्यति, अमृततोयानां प्रस्रवणानां सन्निधिं तान् गमयिष्यति च, ईश्वरोऽपि तेषां नयनभ्यः सर्व्वमश्रु प्रमार्क्ष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যতঃ সিংহাসনাধিষ্ঠানকাৰী মেষশাৱকস্তান্ চাৰযিষ্যতি, অমৃততোযানাং প্ৰস্ৰৱণানাং সন্নিধিং তান্ গমযিষ্যতি চ, ঈশ্ৱৰোঽপি তেষাং নযনভ্যঃ সৰ্ৱ্ৱমশ্ৰু প্ৰমাৰ্ক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যতঃ সিংহাসনাধিষ্ঠানকারী মেষশাৱকস্তান্ চারযিষ্যতি, অমৃততোযানাং প্রস্রৱণানাং সন্নিধিং তান্ গমযিষ্যতি চ, ঈশ্ৱরোঽপি তেষাং নযনভ্যঃ সর্ৱ্ৱমশ্রু প্রমার্ক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယတး သိံဟာသနာဓိၐ္ဌာနကာရီ မေၐၑာဝကသ္တာန် စာရယိၐျတိ, အမၖတတောယာနာံ ပြသြဝဏာနာံ သန္နိဓိံ တာန် ဂမယိၐျတိ စ, ဤၑွရော'ပိ တေၐာံ နယနဘျး သရွွမၑြု ပြမာရ္က္ၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yataH siMhAsanAdhiSThAnakArI mESazAvakastAn cArayiSyati, amRtatOyAnAM prasravaNAnAM sannidhiM tAn gamayiSyati ca, IzvarO'pi tESAM nayanabhyaH sarvvamazru pramArkSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 7:17
42 अन्तरसन्दर्भाः  

sarvvābhyo rājadhānībhyo yihūdīyasya nīvṛtaḥ| he yīhūdīyadeśasye baitleham tvaṁ na cāvarā|isrāyelīyalokān me yato yaḥ pālayiṣyati| tādṛgeko mahārājastvanmadhya udbhaviṣyatī||


khidyamānā manujā dhanyāḥ, yasmāt te sāntvanāṁ prāpsanti|


ahameva satyameṣapālako yastu satyo meṣapālakaḥ sa meṣārthaṁ prāṇatyāgaṁ karoti;


ahameva satyo meṣapālakaḥ, pitā māṁ yathā jānāti, ahañca yathā pitaraṁ jānāmi,


tato yīśuravadad īśvarasya yaddānaṁ tatkīdṛk pānīyaṁ pātuṁ mahyaṁ dehi ya itthaṁ tvāṁ yācate sa vā ka iti cedajñāsyathāstarhi tamayāciṣyathāḥ sa ca tubhyamamṛtaṁ toyamadāsyat|


tadā sā sīmantinī bhāṣitavati, he maheccha prahirgambhīro bhavato nīrottolanapātraṁ nāstī ca tasmāt tadamṛtaṁ kīlālaṁ kutaḥ prāpsyasi?


kintu mayā dattaṁ pānīyaṁ yaḥ pivati sa punaḥ kadāpi tṛṣārtto na bhaviṣyati| mayā dattam idaṁ toyaṁ tasyāntaḥ prasravaṇarūpaṁ bhūtvā anantāyuryāvat sroṣyati|


yūyaṁ sveṣu tathā yasya vrajasyādhyakṣan ātmā yuṣmān vidhāya nyayuṅkta tatsarvvasmin sāvadhānā bhavata, ya samājañca prabhu rnijaraktamūlyena krītavāna tam avata,


yuṣmākaṁ madhyavarttī ya īśvarasya meṣavṛndo yūyaṁ taṁ pālayata tasya vīkṣaṇaṁ kuruta ca, āvaśyakatvena nahi kintu svecchāto na va kulobhena kintvicchukamanasā|


ime yoṣitāṁ saṅgena na kalaṅkitā yataste 'maithunā meṣaśāvako yat kimapi sthānaṁ gacchet tatsarvvasmin sthāne tam anugacchanti yataste manuṣyāṇāṁ madhyataḥ prathamaphalānīveśvarasya meṣaśāvakasya ca kṛte parikrītāḥ|


tasyā antara ekamapi mandiraṁ mayā na dṛṣṭaṁ sataḥ sarvvaśaktimān prabhuḥ parameśvaro meṣaśāvakaśca svayaṁ tasya mandiraṁ|


tasyai nagaryyai dīptidānārthaṁ sūryyācandramasoḥ prayojanaṁ nāsti yata īśvarasya pratāpastāṁ dīpayati meṣaśāvakaśca tasyā jyotirasti|


teṣāṁ netrebhyaścāśrūṇi sarvvāṇīśvareṇa pramārkṣyante mṛtyurapi puna rna bhaviṣyati śokavilāpakleśā api puna rna bhaviṣyanti, yataḥ prathamāni sarvvāṇi vyatītini|


pana rmām avadat samāptaṁ, ahaṁ kaḥ kṣaśca, aham ādirantaśca yaḥ pipāsati tasmā ahaṁ jīvanadāyiprasravaṇasya toyaṁ vināmūlyaṁ dāsyāmi|


anantaraṁ sa sphaṭikavat nirmmalam amṛtatoyasya sroto mām a̮urśayat tad īśvarasya meṣaśāvakasya ca siṁhāsanāt nirgacchati|


he prabho īśvarāsmākaṁ prabhāvaṁ gauravaṁ balaṁ| tvamevārhasi samprāptuṁ yat sarvvaṁ sasṛje tvayā| tavābhilāṣataścaiva sarvvaṁ sambhūya nirmmame||


aparaṁ siṁhāsanasya caturṇāṁ prāṇināṁ prācīnavargasya ca madhya eko meṣaśāvako mayā dṛṣṭaḥ sa chedita iva tasya saptaśṛṅgāṇi saptalocanāni ca santi tāni kṛtsnāṁ pṛthivīṁ preṣitā īśvarasya saptātmānaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्