Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 7:14 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

14 tato mayoktaṁ he maheccha bhavāneva tat jānāti| tena kathitaṁ, ime mahākleśamadhyād āgatya meेṣaśāvakasya rudhireṇa svīyaparicchadān prakṣālitavantaḥ śuklīkṛtavantaśca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 ततो मयोक्तं हे महेच्छ भवानेव तत् जानाति। तेन कथितं, इमे महाक्लेशमध्याद् आगत्य मेेषशावकस्य रुधिरेण स्वीयपरिच्छदान् प्रक्षालितवन्तः शुक्लीकृतवन्तश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ততো মযোক্তং হে মহেচ্ছ ভৱানেৱ তৎ জানাতি| তেন কথিতং, ইমে মহাক্লেশমধ্যাদ্ আগত্য মেेষশাৱকস্য ৰুধিৰেণ স্ৱীযপৰিচ্ছদান্ প্ৰক্ষালিতৱন্তঃ শুক্লীকৃতৱন্তশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ততো মযোক্তং হে মহেচ্ছ ভৱানেৱ তৎ জানাতি| তেন কথিতং, ইমে মহাক্লেশমধ্যাদ্ আগত্য মেेষশাৱকস্য রুধিরেণ স্ৱীযপরিচ্ছদান্ প্রক্ষালিতৱন্তঃ শুক্লীকৃতৱন্তশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တတော မယောက္တံ ဟေ မဟေစ္ဆ ဘဝါနေဝ တတ် ဇာနာတိ၊ တေန ကထိတံ, ဣမေ မဟာက္လေၑမဓျာဒ် အာဂတျ မေेၐၑာဝကသျ ရုဓိရေဏ သွီယပရိစ္ဆဒါန် ပြက္ၐာလိတဝန္တး ၑုက္လီကၖတဝန္တၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tatO mayOktaM hE mahEccha bhavAnEva tat jAnAti| tEna kathitaM, imE mahAklEzamadhyAd Agatya mEेSazAvakasya rudhirENa svIyaparicchadAn prakSAlitavantaH zuklIkRtavantazca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 7:14
30 अन्तरसन्दर्भाः  

ā jagadārambhād etatkālaparyyanantaṁ yādṛśaḥ kadāpi nābhavat na ca bhaviṣyati tādṛśo mahākleśastadānīm upasthāsyati|


yatastadā yādṛśī durghaṭanā ghaṭiṣyate tādṛśī durghaṭanā īśvarasṛṣṭeḥ prathamamārabhyādya yāvat kadāpi na jātā na janiṣyate ca|


yathā mayā yuṣmākaṁ śānti rjāyate tadartham etāḥ kathā yuṣmabhyam acakathaṁ; asmin jagati yuṣmākaṁ kleśo ghaṭiṣyate kintvakṣobhā bhavata yato mayā jagajjitaṁ|


bahuduḥkhāni bhuktvāpīśvararājyaṁ praveṣṭavyam iti kāraṇād dharmmamārge sthātuṁ vinayaṁ kṛtvā śiṣyagaṇasya manaḥsthairyyam akurutāṁ|


tat kevalaṁ nahi kintu kleśabhoge'pyānandāmo yataḥ kleśāाd dhairyyaṁ jāyata iti vayaṁ jānīmaḥ,


yūyañcaivaṁvidhā lokā āsta kintu prabho ryīśo rnāmnāsmadīśvarasyātmanā ca yūyaṁ prakṣālitāḥ pāvitāḥ sapuṇyīkṛtāśca|


tasmād yuṣmābhi ryāvanta upadravakleśāḥ sahyante teṣu yad dheैryyaṁ yaśca viśvāsaḥ prakāśyate tatkāraṇād vayam īśvarīyasamitiṣu yuṣmābhiḥ ślāghāmahe|


tasmād yīśurapi yat svarudhireṇa prajāḥ pavitrīkuryyāt tadarthaṁ nagaradvārasya bahi rmṛtiṁ bhuktavān|


tarhi kiṁ manyadhve yaḥ sadātanenātmanā niṣkalaṅkabalimiva svameveśvarāya dattavān, tasya khrīṣṭasya rudhireṇa yuṣmākaṁ manāṁsyamareśvarasya sevāyai kiṁ mṛtyujanakebhyaḥ karmmabhyo na pavitrīkāriṣyante?


niṣkalaṅkanirmmalameṣaśāvakasyeva khrīṣṭasya bahumūlyena rudhireṇa muktiṁ prāptavanta iti jānītha|


kintu sa yathā jyotiṣi varttate tathā vayamapi yadi jyotiṣi carāmastarhi parasparaṁ sahabhāgino bhavāmastasya putrasya yīśukhrīṣṭasya rudhirañcāsmān sarvvasmāt pāpāt śuddhayati|


yaśca yīśukhrīṣṭo viśvastaḥ sākṣī mṛtānāṁ madhye prathamajāto bhūmaṇḍalastharājānām adhipatiśca bhavati, etebhyo 'nugrahaḥ śāntiśca yuṣmāsu varttatāṁ|


meṣavatsasya raktena svasākṣyavacanena ca| te tu nirjitavantastaṁ na ca sneham akurvvata| prāṇoṣvapi svakīyeṣu maraṇasyaiva saṅkaṭe|


vahnimiśritasya kācamayasya jalāśayasyākṛtirapi dṛṣṭā ye ca paśostatpratimāyāstannāmno 'ṅkasya ca prabhūtavantaste tasya kācamayajalāśayasya tīre tiṣṭhanta īśvarīyavīṇā dhārayanti,


mama dṛṣṭigocarasthā sā nārī pavitralokānāṁ rudhireṇa yīśoḥ sākṣiṇāṁ rudhireṇa ca mattāsīt tasyā darśanāt mamātiśayam āścaryyajñānaṁ jātaṁ|


tava kriyāḥ kleśo dainyañca mama gocarāḥ kintu tvaṁ dhanavānasi ye ca yihūdīyā na santaḥ śayatānasya samājāḥ santi tathāpi svān yihūdīyān vadanti teṣāṁ nindāmapyahaṁ jānāmi|


amutavṛkṣasyādhikāraprāptyarthaṁ dvārai rnagarapraveśārthañca ye tasyājñāḥ pālayanti ta eva dhanyāḥ|


aparaṁ te nūtanamekaṁ gītamagāyan, yathā, grahītuṁ patrikāṁ tasya mudrā mocayituṁ tathā| tvamevārhasi yasmāt tvaṁ balivat chedanaṁ gataḥ| sarvvābhyo jātibhāṣābhyaḥ sarvvasmād vaṁśadeśataḥ| īśvarasya kṛte 'smān tvaṁ svīyaraktena krītavān|


tataḥ paraṁ sarvvajātīyānāṁ sarvvavaṁśīyānāṁ sarvvadeśīyānāṁ sarvvabhāṣāvādināñca mahālokāraṇyaṁ mayā dṛṣṭaṁ, tān gaṇayituṁ kenāpi na śakyaṁ, te ca śubhraparicchadaparihitāḥ santaḥ karaiśca tālavṛntāni vahantaḥ siṁhāsanasya meṣaśāvakasya cāntike tiṣṭhanti,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्