Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 7:10 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

10 uccaiḥsvarairidaṁ kathayanti ca, siṁhāsanopaviṣṭasya parameśasya naḥ stavaḥ|stavaśca meṣavatsasya sambhūyāt trāṇakāraṇāt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 उच्चैःस्वरैरिदं कथयन्ति च, सिंहासनोपविष्टस्य परमेशस्य नः स्तवः।स्तवश्च मेषवत्सस्य सम्भूयात् त्राणकारणात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 উচ্চৈঃস্ৱৰৈৰিদং কথযন্তি চ, সিংহাসনোপৱিষ্টস্য পৰমেশস্য নঃ স্তৱঃ| স্তৱশ্চ মেষৱৎসস্য সম্ভূযাৎ ত্ৰাণকাৰণাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 উচ্চৈঃস্ৱরৈরিদং কথযন্তি চ, সিংহাসনোপৱিষ্টস্য পরমেশস্য নঃ স্তৱঃ| স্তৱশ্চ মেষৱৎসস্য সম্ভূযাৎ ত্রাণকারণাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ဥစ္စဲးသွရဲရိဒံ ကထယန္တိ စ, သိံဟာသနောပဝိၐ္ဋသျ ပရမေၑသျ နး သ္တဝး၊ သ္တဝၑ္စ မေၐဝတ္သသျ သမ္ဘူယာတ် တြာဏကာရဏာတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 uccaiHsvarairidaM kathayanti ca, siMhAsanOpaviSTasya paramEzasya naH stavaH|stavazca mESavatsasya sambhUyAt trANakAraNAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 7:10
26 अन्तरसन्दर्भाः  

īśvareṇa kṛtaṁ trāṇaṁ drakṣyanti sarvvamānavāḥ| ityetat prāntare vākyaṁ vadataḥ kasyacid ravaḥ||


pare'hani yohan svanikaṭamāgacchantaṁ yiśuṁ vilokya prāvocat jagataḥ pāpamocakam īśvarasya meṣaśāvakaṁ paśyata|


yiśuṁ gacchantaṁ vilokya gaditavān, īśvarasya meṣaśāvakaṁ paśyataṁ|


yūyaṁ yaṁ bhajadhve taṁ na jānītha, kintu vayaṁ yaṁ bhajāmahe taṁ jānīmahe, yato yihūdīyalokānāṁ madhyāt paritrāṇaṁ jāyate|


yūyam anugrahād viśvāsena paritrāṇaṁ prāptāḥ, tacca yuṣmanmūlakaṁ nahi kintvīśvarasyaiva dānaṁ,


tataḥ paraṁ svarge uccai rbhāṣamāṇo ravo 'yaṁ mayāśrāvi, trāṇaṁ śaktiśca rājatvamadhunaiveśvarasya naḥ| tathā tenābhiṣiktasya trātuḥ parākramo 'bhavatṁ|| yato nipātito 'smākaṁ bhrātṛṇāṁ so 'bhiyojakaḥ| yeneśvarasya naḥ sākṣāt te 'dūṣyanta divāniśaṁ||


tataḥ paraṁ svargasthānāṁ mahājanatāyā mahāśabdo 'yaṁ mayā śrūtaḥ, brūta pareśvaraṁ dhanyam asmadīyo ya īśvaraḥ| tasyābhavat paritrāṇāṁ prabhāvaśca parākramaḥ|


aparaṁ siṁhāsanopaviṣṭo jano'vadat paśyāhaṁ sarvvāṇi nūtanīkaromi| punaravadat likha yata imāni vākyāni satyāni viśvāsyāni ca santi|


aparaṁ kimapi śāpagrastaṁ puna rna bhaviṣyati tasyā madhya īśvarasya meṣaśāvakasya ca siṁhāsanaṁ sthāsyati tasya dāsāśca taṁ seviṣyante|


aparaṁ siṁhāsanasyāntike sphaṭikatulyaḥ kācamayo jalāśayo vidyate, aparam agrataḥ paścācca bahucakṣuṣmantaścatvāraḥ prāṇinaḥ siṁhasanasya madhye caturdikṣu ca vidyante|


sa upāgatya tasya siṁhāsanopaviṣṭajanasya dakṣiṇakarāt tat patraṁ gṛhītavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्