Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 4:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 teṣāṁ prathamaḥ prāṇī siṁhākāro dvitīyaḥ prāṇī govātsākārastṛtīyaḥ prāṇī manuṣyavadvadanaviśiṣṭaścaturthaśca prāṇī uḍḍīyamānakuraropamaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 तेषां प्रथमः प्राणी सिंहाकारो द्वितीयः प्राणी गोवात्साकारस्तृतीयः प्राणी मनुष्यवद्वदनविशिष्टश्चतुर्थश्च प्राणी उड्डीयमानकुररोपमः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 তেষাং প্ৰথমঃ প্ৰাণী সিংহাকাৰো দ্ৱিতীযঃ প্ৰাণী গোৱাৎসাকাৰস্তৃতীযঃ প্ৰাণী মনুষ্যৱদ্ৱদনৱিশিষ্টশ্চতুৰ্থশ্চ প্ৰাণী উড্ডীযমানকুৰৰোপমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 তেষাং প্রথমঃ প্রাণী সিংহাকারো দ্ৱিতীযঃ প্রাণী গোৱাৎসাকারস্তৃতীযঃ প্রাণী মনুষ্যৱদ্ৱদনৱিশিষ্টশ্চতুর্থশ্চ প্রাণী উড্ডীযমানকুররোপমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တေၐာံ ပြထမး ပြာဏီ သိံဟာကာရော ဒွိတီယး ပြာဏီ ဂေါဝါတ္သာကာရသ္တၖတီယး ပြာဏီ မနုၐျဝဒွဒနဝိၑိၐ္ဋၑ္စတုရ္ထၑ္စ ပြာဏီ ဥဍ္ဍီယမာနကုရရောပမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tESAM prathamaH prANI siMhAkArO dvitIyaH prANI gOvAtsAkArastRtIyaH prANI manuSyavadvadanaviziSTazcaturthazca prANI uPPIyamAnakurarOpamaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 4:7
20 अन्तरसन्दर्भाः  

he bhrātaraḥ,yūyaṁ buddhyā bālakāiva mā bhūta parantu duṣṭatayā śiśava̮iva bhūtvā buddhyā siddhā bhavata|


aparaṁ siṁhāsanasyāntike sphaṭikatulyaḥ kācamayo jalāśayo vidyate, aparam agrataḥ paścācca bahucakṣuṣmantaścatvāraḥ prāṇinaḥ siṁhasanasya madhye caturdikṣu ca vidyante|


aparaṁ dvitīyamudrāyāṁ tena mocitāyāṁ dvitīyasya prāṇina āgatya paśyeti vāk mayā śrutā|


aparaṁ tṛtīyamudrāyāṁ tana mocitāyāṁ tṛtīyasya prāṇina āgatya paśyeti vāk mayā śrutā, tataḥ kālavarṇa eko 'śvo mayā dṛṣṭaḥ, tadārohiṇo haste tulā tiṣṭhati


anantaraṁ caturthamudrāyāṁ tena mocitāyāṁ caturthasya prāṇina āgatya paśyeti vāk mayā śrutā|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्