प्रकाशितवाक्य 4:4 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script4 tasya siṁhāsane caturdikṣu caturviṁśatisiṁhāsanāni tiṣṭhanti teṣu siṁhāsaneṣu caturviṁśati prācīnalokā upaviṣṭāste śubhravāsaḥparihitāsteṣāṁ śirāṁsi ca suvarṇakirīṭai rbhūṣitāni| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari4 तस्य सिंहासने चतुर्दिक्षु चतुर्विंशतिसिंहासनानि तिष्ठन्ति तेषु सिंहासनेषु चतुर्विंशति प्राचीनलोका उपविष्टास्ते शुभ्रवासःपरिहितास्तेषां शिरांसि च सुवर्णकिरीटै र्भूषितानि। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script4 তস্য সিংহাসনে চতুৰ্দিক্ষু চতুৰ্ৱিংশতিসিংহাসনানি তিষ্ঠন্তি তেষু সিংহাসনেষু চতুৰ্ৱিংশতি প্ৰাচীনলোকা উপৱিষ্টাস্তে শুভ্ৰৱাসঃপৰিহিতাস্তেষাং শিৰাংসি চ সুৱৰ্ণকিৰীটৈ ৰ্ভূষিতানি| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script4 তস্য সিংহাসনে চতুর্দিক্ষু চতুর্ৱিংশতিসিংহাসনানি তিষ্ঠন্তি তেষু সিংহাসনেষু চতুর্ৱিংশতি প্রাচীনলোকা উপৱিষ্টাস্তে শুভ্রৱাসঃপরিহিতাস্তেষাং শিরাংসি চ সুৱর্ণকিরীটৈ র্ভূষিতানি| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script4 တသျ သိံဟာသနေ စတုရ္ဒိက္ၐု စတုရွိံၑတိသိံဟာသနာနိ တိၐ္ဌန္တိ တေၐု သိံဟာသနေၐု စတုရွိံၑတိ ပြာစီနလောကာ ဥပဝိၐ္ဋာသ္တေ ၑုဘြဝါသးပရိဟိတာသ္တေၐာံ ၑိရာံသိ စ သုဝရ္ဏကိရီဋဲ ရ္ဘူၐိတာနိ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script4 tasya siMhAsanE caturdikSu caturviMzatisiMhAsanAni tiSThanti tESu siMhAsanESu caturviMzati prAcInalOkA upaviSTAstE zubhravAsaHparihitAstESAM zirAMsi ca suvarNakirITai rbhUSitAni| अध्यायं द्रष्टव्यम् |
anantaraṁ mayā siṁhāsanāni dṛṣṭāni tatra ye janā upāviśan tebhyo vicārabhāro 'dīyata; anantaraṁ yīśoḥ sākṣyasya kāraṇād īśvaravākyasya kāraṇācca yeṣāṁ śiraśchedanaṁ kṛtaṁ paśostadīyapratimāyā vā pūjā yai rna kṛtā bhāle kare vā kalaṅko 'pi na dhṛtasteṣām ātmāno 'pi mayā dṛṣṭāḥ, te prāptajīvanāstadvarṣasahasraṁ yāvat khrīṣṭena sārddhaṁ rājatvamakurvvan|