Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 3:4 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

4 tathāpi yaiḥ svavāsāṁsi na kalaṅkitāni tādṛśāḥ katipayalokāḥ sārddinagare 'pi tava vidyante te śubhraparicchadai rmama saṅge gamanāgamane kariṣyanti yataste yogyāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 तथापि यैः स्ववासांसि न कलङ्कितानि तादृशाः कतिपयलोकाः सार्द्दिनगरे ऽपि तव विद्यन्ते ते शुभ्रपरिच्छदै र्मम सङ्गे गमनागमने करिष्यन्ति यतस्ते योग्याः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তথাপি যৈঃ স্ৱৱাসাংসি ন কলঙ্কিতানি তাদৃশাঃ কতিপযলোকাঃ সাৰ্দ্দিনগৰে ঽপি তৱ ৱিদ্যন্তে তে শুভ্ৰপৰিচ্ছদৈ ৰ্মম সঙ্গে গমনাগমনে কৰিষ্যন্তি যতস্তে যোগ্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তথাপি যৈঃ স্ৱৱাসাংসি ন কলঙ্কিতানি তাদৃশাঃ কতিপযলোকাঃ সার্দ্দিনগরে ঽপি তৱ ৱিদ্যন্তে তে শুভ্রপরিচ্ছদৈ র্মম সঙ্গে গমনাগমনে করিষ্যন্তি যতস্তে যোগ্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တထာပိ ယဲး သွဝါသာံသိ န ကလင်္ကိတာနိ တာဒၖၑား ကတိပယလောကား သာရ္ဒ္ဒိနဂရေ 'ပိ တဝ ဝိဒျန္တေ တေ ၑုဘြပရိစ္ဆဒဲ ရ္မမ သင်္ဂေ ဂမနာဂမနေ ကရိၐျန္တိ ယတသ္တေ ယောဂျား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tathApi yaiH svavAsAMsi na kalagkitAni tAdRzAH katipayalOkAH sArddinagarE 'pi tava vidyantE tE zubhraparicchadai rmama saggE gamanAgamanE kariSyanti yatastE yOgyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 3:4
31 अन्तरसन्दर्भाः  

aparaṁ yūyaṁ yat puraṁ yañca grāmaṁ praviśatha, tatra yo jano yogyapātraṁ tamavagatya yānakālaṁ yāvat tatra tiṣṭhata|


paścāttāḥ śmaśānaṁ praviśya śuklavarṇadīrghaparicchadāvṛtamekaṁ yuvānaṁ śmaśānadakṣiṇapārśva upaviṣṭaṁ dṛṣṭvā camaccakruḥ|


kintu ye tajjagatprāptiyogyatvena gaṇitāṁ bhaviṣyanti śmaśānāccotthāsyanti te na vivahanti vāgdattāśca na bhavanti,


yathā yūyam etadbhāvighaṭanā uttarttuṁ manujasutasya sammukhe saṁsthātuñca yogyā bhavatha kāraṇādasmāt sāvadhānāḥ santo nirantaraṁ prārthayadhvaṁ|


tasmin samaye tatra sthāne sākalyena viṁśatyadhikaśataṁ śiṣyā āsan| tataḥ pitarasteṣāṁ madhye tiṣṭhan uktavān


tacceśvarasya nyāyavicārasya pramāṇaṁ bhavati yato yūyaṁ yasya kṛte duḥkhaṁ sahadhvaṁ tasyeśvarīyarājyasya yogyā bhavatha|


kāṁścid agnita uddhṛtya bhayaṁ pradarśya rakṣata, śārīrikabhāvena kalaṅkitaṁ vastramapi ṛtīyadhvaṁ|


tenoktam, ahaṁ kaḥ kṣaścārthata ādirantaśca| tvaṁ yad drakṣyasi tad granthe likhitvāśiyādeśasthānāṁ sapta samitīnāṁ samīpam iphiṣaṁ smurṇāṁ thuyātīrāṁ sārddiṁ philādilphiyāṁ lāyadīkeyāñca preṣaya|


taddaṇḍe mahābhūmikampe jāte puryyā daśamāṁśaḥ patitaḥ saptasahasrāṇi mānuṣāśca tena bhūmikampena hatāḥ, avaśiṣṭāśca bhayaṁ gatvā svargīyeśvarasya praśaṁsām akīrttayan|


ime yoṣitāṁ saṅgena na kalaṅkitā yataste 'maithunā meṣaśāvako yat kimapi sthānaṁ gacchet tatsarvvasmin sthāne tam anugacchanti yataste manuṣyāṇāṁ madhyataḥ prathamaphalānīveśvarasya meṣaśāvakasya ca kṛte parikrītāḥ|


aparaṁ svargasthasainyāni śvetāśvārūḍhāni parihitanirmmalaśvetasūkṣmavastrāṇi ca bhūtvā tamanugacchanti|


tvaṁ yad dhanī bhavestadarthaṁ matto vahnau tāpitaṁ suvarṇaṁ krīṇīhi nagnatvāt tava lajjā yanna prakāśeta tadarthaṁ paridhānāya mattaḥ śubhravāsāṁsi krīṇīhi yacca tava dṛṣṭiḥ prasannā bhavet tadarthaṁ cakṣurlepanāyāñjanaṁ mattaḥ krīṇīhīti mama mantraṇā|


yo jano jayati sa śubhraparicchadaṁ paridhāpayiṣyante, ahañca jīvanagranthāt tasya nāma nāntardhāpayiṣyāmi kintu matpituḥ sākṣāt tasya dūtānāṁ sākṣācca tasya nāma svīkariṣyāmi|


tasya siṁhāsane caturdikṣu caturviṁśatisiṁhāsanāni tiṣṭhanti teṣu siṁhāsaneṣu caturviṁśati prācīnalokā upaviṣṭāste śubhravāsaḥparihitāsteṣāṁ śirāṁsi ca suvarṇakirīṭai rbhūṣitāni|


tatasteṣām ekaikasmai śubhraḥ paricchado 'dāyi vāgiyañcākathyata yūyamalpakālam arthato yuṣmākaṁ ye sahādāsā bhrātaro yūyamiva ghāniṣyante teṣāṁ saṁkhyā yāvat sampūrṇatāṁ na gacchati tāvad viramata|


tataḥ paraṁ sarvvajātīyānāṁ sarvvavaṁśīyānāṁ sarvvadeśīyānāṁ sarvvabhāṣāvādināñca mahālokāraṇyaṁ mayā dṛṣṭaṁ, tān gaṇayituṁ kenāpi na śakyaṁ, te ca śubhraparicchadaparihitāḥ santaḥ karaiśca tālavṛntāni vahantaḥ siṁhāsanasya meṣaśāvakasya cāntike tiṣṭhanti,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्