Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 3:2 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

2 prabuddho bhava, avaśiṣṭaṁ yadyat mṛtakalpaṁ tadapi sabalīkuru yata īśvarasya sākṣāt tava karmmāṇi na siddhānīti pramāṇaṁ mayā prāptaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 प्रबुद्धो भव, अवशिष्टं यद्यत् मृतकल्पं तदपि सबलीकुरु यत ईश्वरस्य साक्षात् तव कर्म्माणि न सिद्धानीति प्रमाणं मया प्राप्तं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 প্ৰবুদ্ধো ভৱ, অৱশিষ্টং যদ্যৎ মৃতকল্পং তদপি সবলীকুৰু যত ঈশ্ৱৰস্য সাক্ষাৎ তৱ কৰ্ম্মাণি ন সিদ্ধানীতি প্ৰমাণং মযা প্ৰাপ্তং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 প্রবুদ্ধো ভৱ, অৱশিষ্টং যদ্যৎ মৃতকল্পং তদপি সবলীকুরু যত ঈশ্ৱরস্য সাক্ষাৎ তৱ কর্ম্মাণি ন সিদ্ধানীতি প্রমাণং মযা প্রাপ্তং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ပြဗုဒ္ဓေါ ဘဝ, အဝၑိၐ္ဋံ ယဒျတ် မၖတကလ္ပံ တဒပိ သဗလီကုရု ယတ ဤၑွရသျ သာက္ၐာတ် တဝ ကရ္မ္မာဏိ န သိဒ္ဓါနီတိ ပြမာဏံ မယာ ပြာပ္တံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 prabuddhO bhava, avaziSTaM yadyat mRtakalpaM tadapi sabalIkuru yata Izvarasya sAkSAt tava karmmANi na siddhAnIti pramANaM mayA prAptaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 3:2
31 अन्तरसन्दर्भाः  

kevalaṁ lokadarśanāya sarvvakarmmāṇi kurvvanti; phalataḥ paṭṭabandhān prasāryya dhārayanti, svavastreṣu ca dīrghagranthīn dhārayanti;


ato jāgrataḥ santastiṣṭhata, manujasutaḥ kasmin dine kasmin daṇḍe vāgamiṣyati, tad yuṣmābhi rna jñāyate|


tāḥ sarvvāḥ kanyā utthāya pradīpān āsādayituṁ ārabhanta|


tatra kiyatkālaṁ yāpayitvā tasmāt prasthāya sarvveṣāṁ śiṣyāṇāṁ manāṁsi susthirāṇi kṛtvā kramaśo galātiyāphrugiyādeśayo rbhramitvā gatavān|


sarvveṣām antimakāla upasthitastasmād yūyaṁ subuddhayaḥ prārthanārthaṁ jāgrataśca bhavata|


yūyaṁ prabuddhā jāgrataśca tiṣṭhata yato yuṣmākaṁ prativādī yaḥ śayatānaḥ sa garjjanakārī siṁha iva paryyaṭan kaṁ grasiṣyāmīti mṛgayate,


aparam ibribhāṣayā harmmagiddonāmakasthane te saṅgṛhītāḥ|


kiñca tava viruddhaṁ mayaitat vaktavyaṁ yat tava prathamaṁ prema tvayā vyahīyata|


aparaṁ sārddisthasamite rdūtaṁ pratīdaṁ likha, yo jana īśvarasya saptātmanaḥ sapta tārāśca dhārayati sa eva bhāṣate, tava kriyā mama gocarāḥ, tvaṁ jīvadākhyo 'si tathāpi mṛto 'si tadapi jānāmi|


ataḥ kīdṛśīṁ śikṣāṁ labdhavān śrutavāścāsi tat smaran tāṁ pālaya svamanaḥ parivarttaya ca| cet prabuddho na bhavestarhyahaṁ stena iva tava samīpam upasthāsyāmi kiñca kasmin daṇḍe upasthāsyāmi tanna jñāsyasi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्