Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 3:17 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

17 ahaṁ dhanī samṛddhaścāsmi mama kasyāpyabhāvo na bhavatīti tvaṁ vadasi kintu tvameva duḥkhārtto durgato daridro 'ndho nagnaścāsi tat tvayā nāvagamyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 अहं धनी समृद्धश्चास्मि मम कस्याप्यभावो न भवतीति त्वं वदसि किन्तु त्वमेव दुःखार्त्तो दुर्गतो दरिद्रो ऽन्धो नग्नश्चासि तत् त्वया नावगम्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অহং ধনী সমৃদ্ধশ্চাস্মি মম কস্যাপ্যভাৱো ন ভৱতীতি ৎৱং ৱদসি কিন্তু ৎৱমেৱ দুঃখাৰ্ত্তো দুৰ্গতো দৰিদ্ৰো ঽন্ধো নগ্নশ্চাসি তৎ ৎৱযা নাৱগম্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অহং ধনী সমৃদ্ধশ্চাস্মি মম কস্যাপ্যভাৱো ন ভৱতীতি ৎৱং ৱদসি কিন্তু ৎৱমেৱ দুঃখার্ত্তো দুর্গতো দরিদ্রো ঽন্ধো নগ্নশ্চাসি তৎ ৎৱযা নাৱগম্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အဟံ ဓနီ သမၖဒ္ဓၑ္စာသ္မိ မမ ကသျာပျဘာဝေါ န ဘဝတီတိ တွံ ဝဒသိ ကိန္တု တွမေဝ ဒုးခါရ္တ္တော ဒုရ္ဂတော ဒရိဒြော 'န္ဓော နဂ္နၑ္စာသိ တတ် တွယာ နာဝဂမျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 ahaM dhanI samRddhazcAsmi mama kasyApyabhAvO na bhavatIti tvaM vadasi kintu tvamEva duHkhArttO durgatO daridrO 'ndhO nagnazcAsi tat tvayA nAvagamyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 3:17
26 अन्तरसन्दर्भाः  

abhimānahīnā janā dhanyāḥ, yataste svargīyarājyam adhikariṣyanti|


yīśustat śrutvā tān pratyavadat, nirāmayalokānāṁ cikitsakena prayojanaṁ nāsti, kintu sāmayalokānāṁ prayojanamāste|


kṣudhitān mānavān dravyairuttamaiḥ paritarpya saḥ| sakalān dhanino lokān visṛjed riktahastakān|


kintu hā hā dhanavanto yūyaṁ sukhaṁ prāpnuta| hanta paritṛptā yūyaṁ kṣudhitā bhaviṣyatha;


bhadram, apratyayakāraṇāt te vibhinnā jātāstathā viśvāsakāraṇāt tvaṁ ropito jātastasmād ahaṅkāram akṛtvā sasādhvaso bhava|


he bhrātaro yuṣmākam ātmābhimāno yanna jāyate tadarthaṁ mamedṛśī vāñchā bhavati yūyaṁ etannigūḍhatattvam ajānanto yanna tiṣṭhatha; vastuto yāvatkālaṁ sampūrṇarūpeṇa bhinnadeśināṁ saṁgraho na bhaviṣyati tāvatkālam aṁśatvena isrāyelīyalokānām andhatā sthāsyati;


kaścidapi jano yogyatvādadhikaṁ svaṁ na manyatāṁ kintu īśvaro yasmai pratyayasya yatparimāṇam adadāt sa tadanusārato yogyarūpaṁ svaṁ manutām, īśvarād anugrahaṁ prāptaḥ san yuṣmākam ekaikaṁ janam ityājñāpayāmi|


hā hā yo'haṁ durbhāgyo manujastaṁ mām etasmān mṛtāccharīrāt ko nistārayiṣyati?


kintvetāni yasya na vidyante so 'ndho mudritalocanaḥ svakīyapūrvvapāpānāṁ mārjjanasya vismṛtiṁ gataśca|


aparam ibribhāṣayā harmmagiddonāmakasthane te saṅgṛhītāḥ|


tava kriyāḥ kleśo dainyañca mama gocarāḥ kintu tvaṁ dhanavānasi ye ca yihūdīyā na santaḥ śayatānasya samājāḥ santi tathāpi svān yihūdīyān vadanti teṣāṁ nindāmapyahaṁ jānāmi|


tava śītatvaṁ taptatvaṁ vā varaṁ bhavet, śīto na bhūtvā tapto 'pi na bhūtvā tvamevambhūtaḥ kadūṣṇo 'si tatkāraṇād ahaṁ svamukhāt tvām udvamiṣyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्