Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 22:4 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

4 tasya vadanadarśanaṁ prāpsyanti bhāleṣu ca tasya nāma likhitaṁ bhaviṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 तस्य वदनदर्शनं प्राप्स्यन्ति भालेषु च तस्य नाम लिखितं भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তস্য ৱদনদৰ্শনং প্ৰাপ্স্যন্তি ভালেষু চ তস্য নাম লিখিতং ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তস্য ৱদনদর্শনং প্রাপ্স্যন্তি ভালেষু চ তস্য নাম লিখিতং ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တသျ ဝဒနဒရ္ၑနံ ပြာပ္သျန္တိ ဘာလေၐု စ တသျ နာမ လိခိတံ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tasya vadanadarzanaM prApsyanti bhAlESu ca tasya nAma likhitaM bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 22:4
18 अन्तरसन्दर्भाः  

nirmmalahṛdayā manujāśca dhanyāḥ, yasmāt ta īścaraṁ drakṣyanti|


kaścid yadi mama sevako bhavituṁ vāñchati tarhi sa mama paścādgāmī bhavatu, tasmād ahaṁ yatra tiṣṭhāmi mama sevakeाpi tatra sthāsyati; yo jano māṁ sevate mama pitāpi taṁ sammaṁsyate|


he pita rjagato nirmmāṇāt pūrvvaṁ mayi snehaṁ kṛtvā yaṁ mahimānaṁ dattavān mama taṁ mahimānaṁ yathā te paśyanti tadarthaṁ yāllokān mahyaṁ dattavān ahaṁ yatra tiṣṭhāmi tepi yathā tatra tiṣṭhanti mamaiṣā vāñchā|


idānīm abhramadhyenāspaṣṭaṁ darśanam asmābhi rlabhyate kintu tadā sākṣāt darśanaṁ lapsyate| adhunā mama jñānam alpiṣṭhaṁ kintu tadāhaṁ yathāvagamyastathaivāvagato bhaviṣyāmi|


aparañca sarvvaiḥ sārtham eेkyabhāvaṁ yacca vinā parameśvarasya darśanaṁ kenāpi na lapsyate tat pavitratvaṁ ceṣṭadhvaṁ|


tataḥ paraṁ nirīkṣamāṇena mayā meṣaśāvako dṛṣṭaḥ sa siyonaparvvatasyoparyyatiṣṭhat, aparaṁ yeṣāṁ bhāleṣu tasya nāma tatpituśca nāma likhitamāste tādṛśāścatuścatvāriṁśatsahasrādhikā lakṣalokāstena sārddham āsan|


yo jano jayati tamahaṁ madīyeśvarasya mandire stambhaṁ kṛtvā sthāpayisyāmi sa puna rna nirgamiṣyati| aparañca tasmin madīyeśvarasya nāma madīyeśvarasya puryyā api nāma arthato yā navīnā yirūśānam purī svargāt madīyeśvarasya samīpād avarokṣyati tasyā nāma mamāpi nūtanaṁ nāma lekhiṣyāmi|


īśvarasya dāsā yāvad asmābhi rbhāleṣu mudrayāṅkitā na bhaviṣyanti tāvat pṛthivī samudro taravaśca yuṣmābhi rna hiṁsyantāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्