Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 22:18 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

18 yaḥ kaścid etadgranthasthabhaviṣyadvākyāni śṛṇoti tasmā ahaṁ sākṣyamidaṁ dadāmi, kaścid yadyaparaṁ kimapyeteṣu yojayati tarhīśvarogranthe'smin likhitān daṇḍān tasminneva yojayiṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 यः कश्चिद् एतद्ग्रन्थस्थभविष्यद्वाक्यानि शृणोति तस्मा अहं साक्ष्यमिदं ददामि, कश्चिद् यद्यपरं किमप्येतेषु योजयति तर्हीश्वरोग्रन्थेऽस्मिन् लिखितान् दण्डान् तस्मिन्नेव योजयिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যঃ কশ্চিদ্ এতদ্গ্ৰন্থস্থভৱিষ্যদ্ৱাক্যানি শৃণোতি তস্মা অহং সাক্ষ্যমিদং দদামি, কশ্চিদ্ যদ্যপৰং কিমপ্যেতেষু যোজযতি তৰ্হীশ্ৱৰোগ্ৰন্থেঽস্মিন্ লিখিতান্ দণ্ডান্ তস্মিন্নেৱ যোজযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যঃ কশ্চিদ্ এতদ্গ্রন্থস্থভৱিষ্যদ্ৱাক্যানি শৃণোতি তস্মা অহং সাক্ষ্যমিদং দদামি, কশ্চিদ্ যদ্যপরং কিমপ্যেতেষু যোজযতি তর্হীশ্ৱরোগ্রন্থেঽস্মিন্ লিখিতান্ দণ্ডান্ তস্মিন্নেৱ যোজযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယး ကၑ္စိဒ် ဧတဒ္ဂြန္ထသ္ထဘဝိၐျဒွါကျာနိ ၑၖဏောတိ တသ္မာ အဟံ သာက္ၐျမိဒံ ဒဒါမိ, ကၑ္စိဒ် ယဒျပရံ ကိမပျေတေၐု ယောဇယတိ တရှီၑွရောဂြန္ထေ'သ္မိန် လိခိတာန် ဒဏ္ဍာန် တသ္မိန္နေဝ ယောဇယိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yaH kazcid EtadgranthasthabhaviSyadvAkyAni zRNOti tasmA ahaM sAkSyamidaM dadAmi, kazcid yadyaparaM kimapyEtESu yOjayati tarhIzvarOgranthE'smin likhitAn daNPAn tasminnEva yOjayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 22:18
23 अन्तरसन्दर्भाः  

sa pratyavadat, mama svargasthaḥ pitā yaṁ kañcidaṅkuraṁ nāropayat, sa utpāvdyate|


yuṣmān ahaṁ prabhunedaṁ bravīmyādiśāmi ca, anye bhinnajātīyā iva yūyaṁ pūna rmācarata|


etasmin viṣaye ko'pyatyācārī bhūtvā svabhrātaraṁ na vañcayatu yato'smābhiḥ pūrvvaṁ yathoktaṁ pramāṇīkṛtañca tathaiva prabhuretādṛśānāṁ karmmaṇāṁ samucitaṁ phalaṁ dāsyati|


etasya bhaviṣyadvaktṛgranthasya vākyānāṁ pāṭhakaḥ śrotāraśca tanmadhye likhitājñāgrāhiṇaśca dhanyā yataḥ sa kālaḥ sannikaṭaḥ|


tataḥ param ahaṁ svarge 'param ekam adbhutaṁ mahācihnaṁ dṛṣṭavān arthato yai rdaṇḍairīśvarasya kopaḥ samāptiṁ gamiṣyati tān daṇḍān dhārayantaḥ sapta dūtā mayā dṛṣṭāḥ|


ye ca sapta dūtāḥ sapta daṇḍān dhārayanti te tasmāt mandirāt niragacchan| teṣāṁ paricchadā nirmmalaśṛbhravarṇavastranirmmitā vakṣāṁsi ca suvarṇaśṛṅkhalai rveṣṭitānyāsan|


tataḥ sa paśu rdhṛto yaśca mithyābhaviṣyadvaktā tasyāntike citrakarmmāṇi kurvvan taireva paśvaṅkadhāriṇastatpratimāpūjakāṁśca bhramitavān so 'pi tena sārddhaṁ dhṛtaḥ| tau ca vahnigandhakajvalitahrade jīvantau nikṣiptau|


teṣāṁ bhramayitā ca śayatāno vahnigandhakayo rhrade 'rthataḥ paśu rmithyābhaviṣyadvādī ca yatra tiṣṭhatastatraiva nikṣiptaḥ, tatrānantakālaṁ yāvat te divāniśaṁ yātanāṁ bhokṣyante|


yasya kasyacit nāma jīvanapustake likhitaṁ nāvidyata sa eva tasmin vahnihrade nyakṣipyata|


sa puna rmām avadat, etadgranthasthabhaviṣyadvākyāni tvayā na mudrāṅkayitavyāni yataḥ samayo nikaṭavarttī|


maṇḍalīṣu yuṣmabhyameteṣāṁ sākṣyadānārthaṁ yīśurahaṁ svadūtaṁ preṣitavān, ahameva dāyūdo mūlaṁ vaṁśaśca, ahaṁ tejomayaprabhātīyatārāsvarūpaḥ|


paśyāhaṁ tūrṇam āgacchāmi, etadgranthasya bhaviṣyadvākyāni yaḥ pālayati sa eva dhanyaḥ|


tataḥ sa mām avadat sāvadhāno bhava maivaṁ kṛru, tvayā tava bhrātṛbhi rbhaviṣyadvādibhiretadgranthasthavākyapālanakāribhiśca sahadāso 'haṁ| tvam īśvaraṁ praṇama|


aparañca lāyadikeyāsthasamite rdūtaṁ pratīdaṁ likha, ya āmen arthato viśvāsyaḥ satyamayaśca sākṣī, īśvarasya sṛṣṭerādiścāsti sa eva bhāṣate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्