Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 22:12 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

12 paśyāhaṁ tūrṇam āgacchāmi, ekaikasmai svakriyānuyāyiphaladānārthaṁ maddātavyaphalaṁ mama samavartti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 पश्याहं तूर्णम् आगच्छामि, एकैकस्मै स्वक्रियानुयायिफलदानार्थं मद्दातव्यफलं मम समवर्त्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 পশ্যাহং তূৰ্ণম্ আগচ্ছামি, একৈকস্মৈ স্ৱক্ৰিযানুযাযিফলদানাৰ্থং মদ্দাতৱ্যফলং মম সমৱৰ্ত্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 পশ্যাহং তূর্ণম্ আগচ্ছামি, একৈকস্মৈ স্ৱক্রিযানুযাযিফলদানার্থং মদ্দাতৱ্যফলং মম সমৱর্ত্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ပၑျာဟံ တူရ္ဏမ် အာဂစ္ဆာမိ, ဧကဲကသ္မဲ သွကြိယာနုယာယိဖလဒါနာရ္ထံ မဒ္ဒါတဝျဖလံ မမ သမဝရ္တ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 pazyAhaM tUrNam AgacchAmi, Ekaikasmai svakriyAnuyAyiphaladAnArthaM maddAtavyaphalaM mama samavartti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 22:12
19 अन्तरसन्दर्भाः  

manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāveṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati|


ataeva īśvarasamīpe'smākam ekaikajanena nijā kathā kathayitavyā|


yasya nicayanarūpaṁ karmma sthāsnu bhaviṣyati sa vetanaṁ lapsyate|


ropayitṛsektārau ca samau tayorekaikaśca svaśramayogyaṁ svavetanaṁ lapsyate|


vijātīyeṣu kupyatsu prādurbhūtā tava krudhā| mṛtānāmapi kālo 'sau vicāro bhavitā yadā| bhṛtyāśca tava yāvanto bhaviṣyadvādisādhavaḥ|ye ca kṣudrā mahānto vā nāmataste hi bibhyati| yadā sarvvebhya etebhyo vetanaṁ vitariṣyate| gantavyaśca yadā nāśo vasudhāyā vināśakaiḥ||


tasyāḥ santānāṁśca mṛtyunā haniṣyāmi| tenāham antaḥkaraṇānāṁ manasāñcānusandhānakārī yuṣmākamekaikasmai ca svakriyāṇāṁ phalaṁ mayā dātavyamiti sarvvāḥ samitayo jñāsyanti|


aparaṁ kṣudrā mahāntaśca sarvve mṛtā mayā dṛṣṭāḥ, te siṁhāsanasyāntike 'tiṣṭhan granthāśca vyastīryyanta jīvanapustakākhyam aparam ekaṁ pustakamapi vistīrṇaṁ| tatra grantheṣu yadyat likhitaṁ tasmāt mṛtānām ekaikasya svakriyānuyāyī vicāraḥ kṛtaḥ|


etat sākṣyaṁ yo dadāti sa eva vakti satyam ahaṁ tūrṇam āgacchāmi| tathāstu| prabho yīśoे, āgamyatāṁ bhavatā|


paśyāhaṁ tūrṇam āgacchāmi, etadgranthasya bhaviṣyadvākyāni yaḥ pālayati sa eva dhanyaḥ|


paśya mayā śīghram āgantavyaṁ tava yadasti tat dhāraya ko 'pi tava kirīṭaṁ nāpaharatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्