Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 21:8 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

8 kintu bhītānām aviśvāsināṁ ghṛṇyānāṁ narahantṛṇāṁ veśyāgāmināṁ mohakānāṁ devapūjakānāṁ sarvveṣām anṛtavādināñcāṁśo vahnigandhakajvalitahrade bhaviṣyati, eṣa eva dvitīyo mṛtyuḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 किन्तु भीतानाम् अविश्वासिनां घृण्यानां नरहन्तृणां वेश्यागामिनां मोहकानां देवपूजकानां सर्व्वेषाम् अनृतवादिनाञ्चांशो वह्निगन्धकज्वलितह्रदे भविष्यति, एष एव द्वितीयो मृत्युः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 কিন্তু ভীতানাম্ অৱিশ্ৱাসিনাং ঘৃণ্যানাং নৰহন্তৃণাং ৱেশ্যাগামিনাং মোহকানাং দেৱপূজকানাং সৰ্ৱ্ৱেষাম্ অনৃতৱাদিনাঞ্চাংশো ৱহ্নিগন্ধকজ্ৱলিতহ্ৰদে ভৱিষ্যতি, এষ এৱ দ্ৱিতীযো মৃত্যুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 কিন্তু ভীতানাম্ অৱিশ্ৱাসিনাং ঘৃণ্যানাং নরহন্তৃণাং ৱেশ্যাগামিনাং মোহকানাং দেৱপূজকানাং সর্ৱ্ৱেষাম্ অনৃতৱাদিনাঞ্চাংশো ৱহ্নিগন্ধকজ্ৱলিতহ্রদে ভৱিষ্যতি, এষ এৱ দ্ৱিতীযো মৃত্যুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ကိန္တု ဘီတာနာမ် အဝိၑွာသိနာံ ဃၖဏျာနာံ နရဟန္တၖဏာံ ဝေၑျာဂါမိနာံ မောဟကာနာံ ဒေဝပူဇကာနာံ သရွွေၐာမ် အနၖတဝါဒိနာဉ္စာံၑော ဝဟ္နိဂန္ဓကဇွလိတဟြဒေ ဘဝိၐျတိ, ဧၐ ဧဝ ဒွိတီယော မၖတျုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 kintu bhItAnAm avizvAsinAM ghRNyAnAM narahantRNAM vEzyAgAminAM mOhakAnAM dEvapUjakAnAM sarvvESAm anRtavAdinAnjcAMzO vahnigandhakajvalitahradE bhaviSyati, ESa Eva dvitIyO mRtyuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 21:8
39 अन्तरसन्दर्भाः  

ye kāyaṁ hantuṁ śaknuvanti nātmānaṁ, tebhyo mā bhaiṣṭa; yaḥ kāyātmānau niraye nāśayituṁ, śaknoti, tato bibhīta|


atohaṁ saśaṅkaḥ san gatvā tava mudrā bhūmadhye saṁgopya sthāpitavān, paśya, tava yat tadeva gṛhāṇa|


tadā sa tān uktavān, he alpaviśvāsino yūyaṁ kuto vibhītha? tataḥ sa utthāya vātaṁ sāgarañca tarjayāmāsa, tato nirvvātamabhavat|


yasmāt yatra kīṭā na mriyante vahniśca na nirvvāti, tasmin anirvvāṇānalanarake karadvayavastava gamanāt karahīnasya svargapraveśastava kṣemaṁ|


yūyaṁ śaitān pituḥ santānā etasmād yuṣmākaṁ piturabhilāṣaṁ pūrayatha sa ā prathamāt naraghātī tadantaḥ satyatvasya leśopi nāsti kāraṇādataḥ sa satyatāyāṁ nātiṣṭhat sa yadā mṛṣā kathayati tadā nijasvabhāvānusāreṇaiva kathayati yato sa mṛṣābhāṣī mṛṣotpādakaśca|


śayatānasya śaktiprakāśanād vināśyamānānāṁ madhye sarvvavidhāḥ parākramā bhramikā āścaryyakriyā lakṣaṇānyadharmmajātā sarvvavidhapratāraṇā ca tasyopasthiteḥ phalaṁ bhaviṣyati;


kaṭhoramanasāṁ kāpaṭyād anṛtavādināṁ vivāhaniṣedhakānāṁ bhakṣyaviśeṣaniṣedhakānāñca


īśvarasya jñānaṁ te pratijānanti kintu karmmabhistad anaṅgīkurvvate yataste garhitā anājñāgrāhiṇaḥ sarvvasatkarmmaṇaścāyogyāḥ santi|


nūtananiyamasya madhyastho yīśuḥ, aparaṁ hābilo raktāt śreyaḥ pracārakaṁ prokṣaṇasya raktañcaiteṣāṁ sannidhau yūyam āgatāḥ|


vivāhaḥ sarvveṣāṁ samīpe sammānitavyastadīyaśayyā ca śuciḥ kintu veśyāgāminaḥ pāradārikāśceśvareṇa daṇḍayiṣyante|


yīśurabhiṣiktastrāteti yo nāṅgīkaroti taṁ vinā ko 'paro 'nṛtavādī bhavet? sa eva khrīṣṭāri ryaḥ pitaraṁ putrañca nāṅgīkaroti|


yaḥ kaścit svabhrātaraṁ dveṣṭi saṁ naraghātī kiñcānantajīvanaṁ naraghātinaḥ kasyāpyantare nāvatiṣṭhate tad yūyaṁ jānītha|


īśvarasya putre yo viśvāsiti sa nijāntare tat sākṣyaṁ dhārayati; īśvare yo na viśvasiti sa tam anṛtavādinaṁ karoti yata īśvaraḥ svaputramadhi yat sākṣyaṁ dattavān tasmin sa na viśvasiti|


so 'pīśvarasya krodhapātre sthitam amiśritaṁ madat arthata īśvarasya krodhamadaṁ pāsyati pavitradūtānāṁ meṣaśāvakasya ca sākṣād vahnigandhakayo ryātanāṁ lapsyate ca|


tataḥ sa paśu rdhṛto yaśca mithyābhaviṣyadvaktā tasyāntike citrakarmmāṇi kurvvan taireva paśvaṅkadhāriṇastatpratimāpūjakāṁśca bhramitavān so 'pi tena sārddhaṁ dhṛtaḥ| tau ca vahnigandhakajvalitahrade jīvantau nikṣiptau|


yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu| yo jayati sa dvitīyamṛtyunā na hiṁsiṣyate|


tava kriyāḥ śramaḥ sahiṣṇutā ca mama gocarāḥ, tvaṁ duṣṭān soḍhuṁ na śaknoṣi ye ca preritā na santaḥ svān preritān vadanti tvaṁ tān parīkṣya mṛṣābhāṣiṇo vijñātavān,


parantvapavitraṁ ghṛṇyakṛd anṛtakṛd vā kimapi tanmadhyaṁ na pravekṣyati meṣaśāvakasya jīvanapustake yeṣāṁ nāmāni likhitāni kevalaṁ ta eva pravekṣyanti|


kukkurai rmāyāvibhiḥ puṅgāmibhi rnarahantṛृbhi rdevārccakaiḥ sarvvairanṛte prīyamāṇairanṛtācāribhiśca bahiḥ sthātavyaṁ|


mayā ye 'śvā aśvārohiṇaśca dṛṣṭāsta etādṛśāḥ, teṣāṁ vahnisvarūpāṇi nīlaprastarasvarūpāṇi gandhakasvarūpāṇi ca varmmāṇyāsan, vājināñca siṁhamūrddhasadṛśā mūrddhānaḥ, teṣāṁ mukhebhyo vahnidhūmagandhakā nirgacchanti|


svabadhakuhakavyabhicāracauryyobhyo 'pi manāṁsi na parāvarttitavantaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्