Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 21:18 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

18 tasya prācīrasya nirmmitiḥ sūryyakāntamaṇibhi rnagarī ca nirmmalakācatulyena śuddhasuvarṇena nirmmitā|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 तस्य प्राचीरस्य निर्म्मितिः सूर्य्यकान्तमणिभि र्नगरी च निर्म्मलकाचतुल्येन शुद्धसुवर्णेन निर्म्मिता।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 তস্য প্ৰাচীৰস্য নিৰ্ম্মিতিঃ সূৰ্য্যকান্তমণিভি ৰ্নগৰী চ নিৰ্ম্মলকাচতুল্যেন শুদ্ধসুৱৰ্ণেন নিৰ্ম্মিতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 তস্য প্রাচীরস্য নির্ম্মিতিঃ সূর্য্যকান্তমণিভি র্নগরী চ নির্ম্মলকাচতুল্যেন শুদ্ধসুৱর্ণেন নির্ম্মিতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တသျ ပြာစီရသျ နိရ္မ္မိတိး သူရျျကာန္တမဏိဘိ ရ္နဂရီ စ နိရ္မ္မလကာစတုလျေန ၑုဒ္ဓသုဝရ္ဏေန နိရ္မ္မိတာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tasya prAcIrasya nirmmitiH sUryyakAntamaNibhi rnagarI ca nirmmalakAcatulyEna zuddhasuvarNEna nirmmitA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 21:18
6 अन्तरसन्दर्भाः  

sā īśvarīyapratāpaviśiṣṭā tasyāstejo mahārgharatnavad arthataḥ sūryyakāntamaṇitejastulyaṁ|


nagaryyāḥ prācīrasya mūlāni ca sarvvavidhamahārghamaṇibhi rbhūṣitāni| teṣāṁ prathamaṁ bhittimūlaṁ sūryyakāntasya, dvitīyaṁ nīlasya, tṛtīyaṁ tāmramaṇeḥ, caturthaṁ marakatasya,


dvādaśagopurāṇi dvādaśamuktābhi rnirmmitāni, ekaikaṁ gopuram ekaikayā muktayā kṛtaṁ nagaryyā mahāmārgaścācchakācavat nirmmalasuvarṇena nirmmitaṁ|


aparaṁ siṁhāsanasyāntike sphaṭikatulyaḥ kācamayo jalāśayo vidyate, aparam agrataḥ paścācca bahucakṣuṣmantaścatvāraḥ prāṇinaḥ siṁhasanasya madhye caturdikṣu ca vidyante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्