Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 21:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 sā īśvarīyapratāpaviśiṣṭā tasyāstejo mahārgharatnavad arthataḥ sūryyakāntamaṇitejastulyaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 सा ईश्वरीयप्रतापविशिष्टा तस्यास्तेजो महार्घरत्नवद् अर्थतः सूर्य्यकान्तमणितेजस्तुल्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 সা ঈশ্ৱৰীযপ্ৰতাপৱিশিষ্টা তস্যাস্তেজো মহাৰ্ঘৰত্নৱদ্ অৰ্থতঃ সূৰ্য্যকান্তমণিতেজস্তুল্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 সা ঈশ্ৱরীযপ্রতাপৱিশিষ্টা তস্যাস্তেজো মহার্ঘরত্নৱদ্ অর্থতঃ সূর্য্যকান্তমণিতেজস্তুল্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 သာ ဤၑွရီယပြတာပဝိၑိၐ္ဋာ တသျာသ္တေဇော မဟာရ္ဃရတ္နဝဒ် အရ္ထတး သူရျျကာန္တမဏိတေဇသ္တုလျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 sA IzvarIyapratApaviziSTA tasyAstEjO mahArgharatnavad arthataH sUryyakAntamaNitEjastulyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 21:11
17 अन्तरसन्दर्भाः  

anantaram īśvarasya tejaḥprabhāvakāraṇāt mandiraṁ dhūmena paripūrṇaṁ tasmāt taiḥ saptadūtaiḥ saptadaṇḍānāṁ samāptiṁ yāvat mandiraṁ kenāpi praveṣṭuṁ nāśakyata|


anantaraṁ sa sphaṭikavat nirmmalam amṛtatoyasya sroto mām a̮urśayat tad īśvarasya meṣaśāvakasya ca siṁhāsanāt nirgacchati|


tadānīṁ rātriḥ puna rna bhaviṣyati yataḥ prabhuḥ parameśvarastān dīpayiṣyati te cānantakālaṁ yāvad rājatvaṁ kariṣyante|


siṁhāsane upaviṣṭasya tasya janasya rūpaṁ sūryyakāntamaṇeḥ pravālasya ca tulyaṁ tat siṁhāsanañca marakatamaṇivadrūpaviśiṣṭena meghadhanuṣā veṣṭitaṁ|


aparaṁ siṁhāsanasyāntike sphaṭikatulyaḥ kācamayo jalāśayo vidyate, aparam agrataḥ paścācca bahucakṣuṣmantaścatvāraḥ prāṇinaḥ siṁhasanasya madhye caturdikṣu ca vidyante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्