Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 21:10 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

10 tataḥ sa ātmāviṣṭaṁ mām atyuccaṁ mahāparvvatameṁka nītveśvarasya sannidhitaḥ svargād avarohantīṁ yirūśālamākhyāṁ pavitrāṁ nagarīṁ darśitavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 ततः स आत्माविष्टं माम् अत्युच्चं महापर्व्वतमेंक नीत्वेश्वरस्य सन्निधितः स्वर्गाद् अवरोहन्तीं यिरूशालमाख्यां पवित्रां नगरीं दर्शितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ততঃ স আত্মাৱিষ্টং মাম্ অত্যুচ্চং মহাপৰ্ৱ্ৱতমেংক নীৎৱেশ্ৱৰস্য সন্নিধিতঃ স্ৱৰ্গাদ্ অৱৰোহন্তীং যিৰূশালমাখ্যাং পৱিত্ৰাং নগৰীং দৰ্শিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ততঃ স আত্মাৱিষ্টং মাম্ অত্যুচ্চং মহাপর্ৱ্ৱতমেংক নীৎৱেশ্ৱরস্য সন্নিধিতঃ স্ৱর্গাদ্ অৱরোহন্তীং যিরূশালমাখ্যাং পৱিত্রাং নগরীং দর্শিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တတး သ အာတ္မာဝိၐ္ဋံ မာမ် အတျုစ္စံ မဟာပရွွတမေံက နီတွေၑွရသျ သန္နိဓိတး သွရ္ဂာဒ် အဝရောဟန္တီံ ယိရူၑာလမာချာံ ပဝိတြာံ နဂရီံ ဒရ္ၑိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tataH sa AtmAviSTaM mAm atyuccaM mahAparvvatamEMka nItvEzvarasya sannidhitaH svargAd avarOhantIM yirUzAlamAkhyAM pavitrAM nagarIM darzitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 21:10
17 अन्तरसन्दर्भाः  

tatpaścāt jalamadhyād utthitayoḥ satoḥ parameśvarasyātmā philipaṁ hṛtvā nītavān, tasmāt klībaḥ punastaṁ na dṛṣṭavān tathāpi hṛṣṭacittaḥ san svamārgeṇa gatavān|


kintu svargīyā yirūśālampurī patnī sarvveṣām asmākaṁ mātā cāste|


tatra prabho rdine ātmanāviṣṭo 'haṁ svapaścāt tūrīdhvanivat mahāravam aśrauṣaṁ,


kintu mandirasya bahiḥprāṅgaṇaṁ tyaja na mimīṣva yatastad anyajātīyebhyo dattaṁ, pavitraṁ nagarañca dvicatvāriṁśanmāsān yāvat teṣāṁ caraṇai rmarddiṣyate|


tato 'ham ātmanāviṣṭastena dūtena prāntaraṁ nītastatra nindānāmabhiḥ paripūrṇaṁ saptaśirobhi rdaśaśṛṅgaiśca viśiṣṭaṁ sindūravarṇaṁ paśumupaviṣṭā yoṣidekā mayā dṛṣṭā|


aparaṁ svargād avarohantī pavitrā nagarī, arthato navīnā yirūśālamapurī mayā dṛṣṭā, sā varāya vibhūṣitā kanyeva susajjitāsīt|


yo jano jayati tamahaṁ madīyeśvarasya mandire stambhaṁ kṛtvā sthāpayisyāmi sa puna rna nirgamiṣyati| aparañca tasmin madīyeśvarasya nāma madīyeśvarasya puryyā api nāma arthato yā navīnā yirūśānam purī svargāt madīyeśvarasya samīpād avarokṣyati tasyā nāma mamāpi nūtanaṁ nāma lekhiṣyāmi|


tenāhaṁ tatkṣaṇād ātmāviṣṭo bhūtvā 'paśyaṁ svarge siṁhāsanamekaṁ sthāpitaṁ tatra siṁhāsane eko jana upaviṣṭo 'sti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्