Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 21:1 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 anantaraṁ navīnam ākāśamaṇḍalaṁ navīnā pṛthivī ca mayā dṛṣṭe yataḥ prathamam ākāśamaṇḍalaṁ prathamā pṛthivī ca lopaṁ gate samudro 'pi tataḥ paraṁ na vidyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं नवीनम् आकाशमण्डलं नवीना पृथिवी च मया दृष्टे यतः प्रथमम् आकाशमण्डलं प्रथमा पृथिवी च लोपं गते समुद्रो ऽपि ततः परं न विद्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং নৱীনম্ আকাশমণ্ডলং নৱীনা পৃথিৱী চ মযা দৃষ্টে যতঃ প্ৰথমম্ আকাশমণ্ডলং প্ৰথমা পৃথিৱী চ লোপং গতে সমুদ্ৰো ঽপি ততঃ পৰং ন ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং নৱীনম্ আকাশমণ্ডলং নৱীনা পৃথিৱী চ মযা দৃষ্টে যতঃ প্রথমম্ আকাশমণ্ডলং প্রথমা পৃথিৱী চ লোপং গতে সমুদ্রো ঽপি ততঃ পরং ন ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ နဝီနမ် အာကာၑမဏ္ဍလံ နဝီနာ ပၖထိဝီ စ မယာ ဒၖၐ္ဋေ ယတး ပြထမမ် အာကာၑမဏ္ဍလံ ပြထမာ ပၖထိဝီ စ လောပံ ဂတေ သမုဒြော 'ပိ တတး ပရံ န ဝိဒျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM navInam AkAzamaNPalaM navInA pRthivI ca mayA dRSTE yataH prathamam AkAzamaNPalaM prathamA pRthivI ca lOpaM gatE samudrO 'pi tataH paraM na vidyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 21:1
13 अन्तरसन्दर्भाः  

kintu prāṇigaṇo'pi naśvaratādhīnatvāt muktaḥ san īśvarasya santānānāṁ paramamuktiṁ prāpsyatītyabhiprāyeṇa vaśīkartrā vaśīcakre|


kintu kṣapāyāṁ caura iva prabho rdinam āgamiṣyati tasmin mahāśabdena gaganamaṇḍalaṁ lopsyate mūlavastūni ca tāpena galiṣyante pṛthivī tanmadhyasthitāni karmmāṇi ca dhakṣyante|


tathāpi vayaṁ tasya pratijñānusāreṇa dharmmasya vāsasthānaṁ nūtanam ākāśamaṇḍalaṁ nūtanaṁ bhūmaṇḍalañca pratīkṣāmahe|


tataḥ paramahaṁ sāgarīyasikatāyāṁ tiṣṭhan sāgarād udgacchantam ekaṁ paśuṁ dṛṣṭavān tasya daśa śṛṅgāṇi sapta śirāṁsi ca daśa śṛṅgeṣu daśa kirīṭāni śiraḥsu ceśvaranindāsūcakāni nāmāni vidyante|


tataḥ śuklam ekaṁ mahāsiṁhāsanaṁ mayā dṛṣṭaṁ tadupaviṣṭo 'pi dṛṣṭastasya vadanāntikād bhūnabhomaṇḍale palāyetāṁ punastābhyāṁ sthānaṁ na labdhaṁ|


aparaṁ siṁhāsanopaviṣṭo jano'vadat paśyāhaṁ sarvvāṇi nūtanīkaromi| punaravadat likha yata imāni vākyāni satyāni viśvāsyāni ca santi|


ākāśamaṇḍalañca saṅkucyamānagrantha̮ivāntardhānam agamat giraya upadvīpāśca sarvve sthānāntaraṁ cālitāḥ


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्