Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 20:9 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

9 tataste meेdinyāḥ prasthenāgatya pavitralokānāṁ durgaṁ priyatamāṁ nagarīñca veṣṭitavantaḥ kintvīśvareṇa nikṣipto 'gnirākāśāt patitvā tān khāditavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 ततस्ते मेेदिन्याः प्रस्थेनागत्य पवित्रलोकानां दुर्गं प्रियतमां नगरीञ्च वेष्टितवन्तः किन्त्वीश्वरेण निक्षिप्तो ऽग्निराकाशात् पतित्वा तान् खादितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ততস্তে মেेদিন্যাঃ প্ৰস্থেনাগত্য পৱিত্ৰলোকানাং দুৰ্গং প্ৰিযতমাং নগৰীঞ্চ ৱেষ্টিতৱন্তঃ কিন্ত্ৱীশ্ৱৰেণ নিক্ষিপ্তো ঽগ্নিৰাকাশাৎ পতিৎৱা তান্ খাদিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ততস্তে মেेদিন্যাঃ প্রস্থেনাগত্য পৱিত্রলোকানাং দুর্গং প্রিযতমাং নগরীঞ্চ ৱেষ্টিতৱন্তঃ কিন্ত্ৱীশ্ৱরেণ নিক্ষিপ্তো ঽগ্নিরাকাশাৎ পতিৎৱা তান্ খাদিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တတသ္တေ မေेဒိနျား ပြသ္ထေနာဂတျ ပဝိတြလောကာနာံ ဒုရ္ဂံ ပြိယတမာံ နဂရီဉ္စ ဝေၐ္ဋိတဝန္တး ကိန္တွီၑွရေဏ နိက္ၐိပ္တော 'ဂ္နိရာကာၑာတ် ပတိတွာ တာန် ခါဒိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tatastE mEेdinyAH prasthEnAgatya pavitralOkAnAM durgaM priyatamAM nagarInjca vESTitavantaH kintvIzvarENa nikSiptO 'gnirAkAzAt patitvA tAn khAditavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 20:9
33 अन्तरसन्दर्भाः  

kintu yadā loṭ sidomo nirjagāma tadā nabhasaḥ sagandhakāgnivṛṣṭi rbhūtvā sarvvaṁ vyanāśayat


tvaṁ svatrāṇakāle na mano nyadhatthā iti heto ryatkāle tava ripavastvāṁ caturdikṣu prācīreṇa veṣṭayitvā rotsyanti


aparañca yirūśālampuraṁ sainyaveṣṭitaṁ vilokya tasyocchinnatāyāḥ samayaḥ samīpa ityavagamiṣyatha|


ataeva yākūbyohanau tasya śiṣyau tad dṛṣṭvā jagadatuḥ, he prabho eliyo yathā cakāra tathā vayamapi kiṁ gagaṇād āgantum etān bhasmīkarttuñca vahnimājñāpayāmaḥ? bhavān kimicchati?


tadānīm īśvarānabhijñebhyo 'smatprabho ryīśukhrīṣṭasya susaṁvādāgrāhakebhyaśca lokebhyo jājvalyamānena vahninā samucitaṁ phalaṁ yīśunā dāsyate;


ato hetorasmābhirapi tasyāpamānaṁ sahamānaiḥ śibirād bahistasya samīpaṁ gantavyaṁ|


yadi kecit tau hiṁsituṁ ceṣṭante tarhi tayo rvadanābhyām agni rnirgatya tayoḥ śatrūn bhasmīkariṣyati| yaḥ kaścit tau hiṁsituṁ ceṣṭate tenaivameva vinaṣṭavyaṁ|


aparaṁ mānavānāṁ sākṣād ākāśato bhuvi vahnivarṣaṇādīni mahācitrāṇi karoti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्