Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 20:1 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 tataḥ paraṁ svargād avarohan eko dūto mayā dṛṣṭastasya kare ramātalasya kuñjikā mahāśṛṅkhalañcaikaṁ tiṣṭhataḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 ततः परं स्वर्गाद् अवरोहन् एको दूतो मया दृष्टस्तस्य करे रमातलस्य कुञ्जिका महाशृङ्खलञ्चैकं तिष्ठतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ততঃ পৰং স্ৱৰ্গাদ্ অৱৰোহন্ একো দূতো মযা দৃষ্টস্তস্য কৰে ৰমাতলস্য কুঞ্জিকা মহাশৃঙ্খলঞ্চৈকং তিষ্ঠতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ততঃ পরং স্ৱর্গাদ্ অৱরোহন্ একো দূতো মযা দৃষ্টস্তস্য করে রমাতলস্য কুঞ্জিকা মহাশৃঙ্খলঞ্চৈকং তিষ্ঠতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တတး ပရံ သွရ္ဂာဒ် အဝရောဟန် ဧကော ဒူတော မယာ ဒၖၐ္ဋသ္တသျ ကရေ ရမာတလသျ ကုဉ္ဇိကာ မဟာၑၖင်္ခလဉ္စဲကံ တိၐ္ဌတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tataH paraM svargAd avarOhan EkO dUtO mayA dRSTastasya karE ramAtalasya kunjjikA mahAzRgkhalanjcaikaM tiSThataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 20:1
8 अन्तरसन्दर्भाः  

atha bhūtā vinayena jagaduḥ, gabhīraṁ garttaṁ gantuṁ mājñāpayāsmān|


īśvaraḥ kṛtapāpān dūtān na kṣamitvā timiraśṛṅkhalaiḥ pātāle ruddhvā vicārārthaṁ samarpitavān|


ye ca svargadūtāḥ svīyakartṛtvapade na sthitvā svavāsasthānaṁ parityaktavantastān sa mahādinasya vicārārtham andhakāramaye 'dhaḥsthāne sadāsthāyibhi rbandhanairabadhnāt|


aham amarastathāpi mṛtavān kintu paśyāham anantakālaṁ yāvat jīvāmi| āmen| mṛtyoḥ paralokasya ca kuñjikā mama hastagatāḥ|


anantaraṁ svargād avarohan apara eko mahābalo dūto mayā dṛṣṭaḥ, sa parihitameghastasya śiraśca meghadhanuṣā bhūṣitaṁ mukhamaṇḍalañca sūryyatulyaṁ caraṇau ca vahnistambhasamau|


tadanantaraṁ svargād avarohan apara eko dūto mayā dṛṣṭaḥ sa mahāparākramaviśiṣṭastasya tejasā ca pṛthivī dīptā|


aparaṁ rasātale taṁ nikṣipya tadupari dvāraṁ ruddhvā mudrāṅkitavān yasmāt tad varṣasahasraṁ yāvat sampūrṇaṁ na bhavet tāvad bhinnajātīyāstena puna rna bhramitavyāḥ| tataḥ param alpakālārthaṁ tasya mocanena bhavitavyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्