Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 2:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 aparaṁ tvaṁ titikṣāṁ vidadhāsi mama nāmārthaṁ bahu soḍhavānasi tathāpi na paryyaklāmyastadapi jānāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अपरं त्वं तितिक्षां विदधासि मम नामार्थं बहु सोढवानसि तथापि न पर्य्यक्लाम्यस्तदपि जानामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অপৰং ৎৱং তিতিক্ষাং ৱিদধাসি মম নামাৰ্থং বহু সোঢৱানসি তথাপি ন পৰ্য্যক্লাম্যস্তদপি জানামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অপরং ৎৱং তিতিক্ষাং ৱিদধাসি মম নামার্থং বহু সোঢৱানসি তথাপি ন পর্য্যক্লাম্যস্তদপি জানামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အပရံ တွံ တိတိက္ၐာံ ဝိဒဓာသိ မမ နာမာရ္ထံ ဗဟု သောဎဝါနသိ တထာပိ န ပရျျက္လာမျသ္တဒပိ ဇာနာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 aparaM tvaM titikSAM vidadhAsi mama nAmArthaM bahu sOPhavAnasi tathApi na paryyaklAmyastadapi jAnAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 2:3
49 अन्तरसन्दर्भाः  

tataḥ paraṁ sekandarasya ruphasya ca pitā śimonnāmā kurīṇīyaloka ekaḥ kutaścid grāmādetya pathi yāti taṁ te yīśoḥ kruśaṁ voḍhuṁ balād dadhnuḥ|


yaḥ kaścit svīyaṁ kruśaṁ vahan mama paścānna gacchati, sopi mama śiṣyo bhavituṁ na śakṣyati|


aparañca lokairaklāntai rnirantaraṁ prārthayitavyam ityāśayena yīśunā dṛṣṭānta ekaḥ kathitaḥ|


tasmādeva dhairyyamavalambya svasvaprāṇān rakṣata|


tataḥ śimona babhāṣe, he guro yadyapi vayaṁ kṛtsnāṁ yāminīṁ pariśramya matsyaikamapi na prāptāstathāpi bhavato nideśato jālaṁ kṣipāmaḥ|


kintu ye śrutvā saralaiḥ śuddhaiścāntaḥkaraṇaiḥ kathāṁ gṛhlanti dhairyyam avalambya phalānyutpādayanti ca ta evottamamṛtsvarūpāḥ|


kintu te mama nāmakāraṇād yuṣmān prati tādṛśaṁ vyavahariṣyanti yato yo māṁ preritavān taṁ te na jānanti|


aparaṁ pratyāśāyām ānanditā duḥkhasamaye ca dhairyyayuktā bhavata; prārthanāyāṁ satataṁ pravarttadhvaṁ|


aparaṁ prabhoḥ sevāyāṁ pariśramakāriṇyau truphenātruphoṣe mama namaskāraṁ vadata, tathā prabhoḥ sevāyām atyantaṁ pariśramakāriṇī yā priyā parṣistāṁ namaskāraṁ jñāpayadhvaṁ|


vastutastu ye janā dhairyyaṁ dhṛtvā satkarmma kurvvanto mahimā satkāro'maratvañcaitāni mṛgayante tebhyo'nantāyu rdāsyati|


yad apratyakṣaṁ tasya pratyāśāṁ yadi vayaṁ kurvvīmahi tarhi dhairyyam avalambya pratīkṣāmahe|


tat sarvvaṁ titikṣate sarvvatra viśvasiti sarvvatra bhadraṁ pratīkṣate sarvvaṁ sahate ca|


ato yūyamapi tādṛśalokānām asmatsahāyānāṁ śramakāriṇāñca sarvveṣāṁ vaśyā bhavata|


vayaṁ svasīmām ullaṅghya parakṣetreṇa ślāghāmahe tannahi, kiñca yuṣmākaṁ viśvāse vṛddhiṁ gate yuṣmaddeśe'smākaṁ sīmā yuṣmābhirdīrghaṁ vistārayiṣyate,


te kiṁ khrīṣṭasya paricārakāḥ? ahaṁ tebhyo'pi tasya mahāparicārakaḥ; kintu nirbbodha iva bhāṣe, tebhyo'pyahaṁ bahupariśrame bahuprahāre bahuvāraṁ kārāyāṁ bahuvāraṁ prāṇanāśasaṁśaye ca patitavān|


aparañca vayaṁ karuṇābhājo bhūtvā yad etat paricārakapadam alabhāmahi nātra klāmyāmaḥ,


tato heto rvayaṁ na klāmyāmaḥ kintu bāhyapuruṣo yadyapi kṣīyate tathāpyāntarikaḥ puruṣo dine dine nūtanāyate|


tasmādeva kāraṇād vayaṁ tasya sannidhau nivasantastasmād dūre pravasanto vā tasmai rocituṁ yatāmahe|


yuṣmākam ekaiko janaḥ parasya bhāraṁ vahatvanena prakāreṇa khrīṣṭasya vidhiṁ pālayata|


satkarmmakaraṇe'smābhiraśrāntai rbhavitavyaṁ yato'klāntaustiṣṭhadbhirasmābhirupayuktasamaye tat phalāni lapsyante|


yatasteṣāṁ madhye yūyaṁ jīvanavākyaṁ dhārayanto jagato dīpakā iva dīpyadhve| yuṣmābhistathā kṛte mama yatnaḥ pariśramo vā na niṣphalo jāta ityahaṁ khrīṣṭasya dine ślāghāṁ karttuṁ śakṣyāmi|


he mama satya sahakārin tvāmapi vinīya vadāmi etayorupakārastvayā kriyatāṁ yataste klīminādibhiḥ sahakāribhiḥ sārddhaṁ susaṁvādapracāraṇāya mama sāhāyyārthaṁ pariśramam akurvvatāṁ teṣāṁ sarvveṣāṁ nāmāni ca jīvanapustake likhitāni vidyante|


yathā ceśvarasya mahimayuktayā śaktyā sānandena pūrṇāṁ sahiṣṇutāṁ titikṣāñcācarituṁ śakṣyatha tādṛśena pūrṇabalena yad balavanto bhaveta,


asmākaṁ tātasyeśvarasya sākṣāt prabhau yīśukhrīṣṭe yuṣmākaṁ viśvāsena yat kāryyaṁ premnā yaḥ pariśramaḥ pratyāśayā ca yā titikṣā jāyate


he bhrātaraḥ, asmākaṁ śramaḥ kleेśaśca yuṣmābhiḥ smaryyate yuṣmākaṁ ko'pi yad bhāragrasto na bhavet tadarthaṁ vayaṁ divāniśaṁ pariśrāmyanto yuṣmanmadhya īśvarasya susaṁvādamaghoṣayāma|


he bhrātaraḥ, yuṣmākaṁ madhye ye janāḥ pariśramaṁ kurvvanti prabho rnāmnā yuṣmān adhitiṣṭhantyupadiśanti ca tān yūyaṁ sammanyadhvaṁ|


īśvarasya premni khrīṣṭasya sahiṣṇutāyāñca prabhuḥ svayaṁ yuṣmākam antaḥkaraṇāni vinayatu|


vināmūlyaṁ kasyāpyannaṁ nābhuṁjmahi kintu ko'pi yad asmābhi rbhāragrasto na bhavet tadarthaṁ śrameṇa kleśena ca divāniśaṁ kāryyam akurmma|


yato hetoḥ sarvvamānavānāṁ viśeṣato viśvāsināṁ trātā yo'mara īśvarastasmin vayaṁ viśvasāmaḥ|


ye prāñcaḥ samitiṁ samyag adhitiṣṭhanti viśeṣata īśvaravākyenopadeśena ca ye yatnaṁ vidadhate te dviguṇasyādarasya yogyā mānyantāṁ|


yato yūyaṁ yeneśvarasyecchāṁ pālayitvā pratijñāyāḥ phalaṁ labhadhvaṁ tadarthaṁ yuṣmābhi rdhairyyāvalambanaṁ karttavyaṁ|


ato hetoretāvatsākṣimeghai rveṣṭitāḥ santo vayamapi sarvvabhāram āśubādhakaṁ pāpañca nikṣipyāsmākaṁ gamanāya nirūpite mārge dhairyyeṇa dhāvāma|


ato hetorasmābhirapi tasyāpamānaṁ sahamānaiḥ śibirād bahistasya samīpaṁ gantavyaṁ|


yato yuṣmābhiḥ pavitralokānāṁ ya upakāro 'kāri kriyate ca teneśvarasya nāmne prakāśitaṁ prema śramañca vismarttum īśvaro'nyāyakārī na bhavati|


ataḥ śithilā na bhavata kintu ye viśvāsena sahiṣṇutayā ca pratijñānāṁ phalādhikāriṇo jātāsteṣām anugāmino bhavata|


anena prakāreṇa sa sahiṣṇutāṁ vidhāya tasyāḥ pratyāśāyāḥ phalaṁ labdhavān|


jñāna āyatendriyatām āyatendriyatāyāṁ dhairyyaṁ dhairyya īśvarabhaktim


yuṣmākaṁ bhrātā yīśukhrīṣṭasya kleśarājyatitikṣāṇāṁ sahabhāgī cāhaṁ yohan īśvarasya vākyaheto ryīśukhrīṣṭasya sākṣyahetośca pātmanāmaka upadvīpa āsaṁ|


tvaṁ mama sahiṣṇutāsūcakaṁ vākyaṁ rakṣitavānasi tatkāraṇāt pṛthivīnivāsināṁ parīkṣārthaṁ kṛtsnaṁ jagad yenāgāmiparīkṣādinenākramiṣyate tasmād ahamapi tvāṁ rakṣiṣyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्