Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 2:20 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

20 tathāpi tava viruddhaṁ mayā kiñcid vaktavyaṁ yato yā īṣebalnāmikā yoṣit svāṁ bhaviṣyadvādinīṁ manyate veśyāgamanāya devaprasādāśanāya ca mama dāsān śikṣayati bhrāmayati ca sā tvayā na nivāryyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 तथापि तव विरुद्धं मया किञ्चिद् वक्तव्यं यतो या ईषेबल्नामिका योषित् स्वां भविष्यद्वादिनीं मन्यते वेश्यागमनाय देवप्रसादाशनाय च मम दासान् शिक्षयति भ्रामयति च सा त्वया न निवार्य्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 তথাপি তৱ ৱিৰুদ্ধং মযা কিঞ্চিদ্ ৱক্তৱ্যং যতো যা ঈষেবল্নামিকা যোষিৎ স্ৱাং ভৱিষ্যদ্ৱাদিনীং মন্যতে ৱেশ্যাগমনায দেৱপ্ৰসাদাশনায চ মম দাসান্ শিক্ষযতি ভ্ৰামযতি চ সা ৎৱযা ন নিৱাৰ্য্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 তথাপি তৱ ৱিরুদ্ধং মযা কিঞ্চিদ্ ৱক্তৱ্যং যতো যা ঈষেবল্নামিকা যোষিৎ স্ৱাং ভৱিষ্যদ্ৱাদিনীং মন্যতে ৱেশ্যাগমনায দেৱপ্রসাদাশনায চ মম দাসান্ শিক্ষযতি ভ্রামযতি চ সা ৎৱযা ন নিৱার্য্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တထာပိ တဝ ဝိရုဒ္ဓံ မယာ ကိဉ္စိဒ် ဝက္တဝျံ ယတော ယာ ဤၐေဗလ္နာမိကာ ယောၐိတ် သွာံ ဘဝိၐျဒွါဒိနီံ မနျတေ ဝေၑျာဂမနာယ ဒေဝပြသာဒါၑနာယ စ မမ ဒါသာန် ၑိက္ၐယတိ ဘြာမယတိ စ သာ တွယာ န နိဝါရျျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tathApi tava viruddhaM mayA kinjcid vaktavyaM yatO yA ISEbalnAmikA yOSit svAM bhaviSyadvAdinIM manyatE vEzyAgamanAya dEvaprasAdAzanAya ca mama dAsAn zikSayati bhrAmayati ca sA tvayA na nivAryyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 2:20
19 अन्तरसन्दर्भाः  

devatāprasādāśucibhakṣyaṁ vyabhicārakarmma kaṇṭhasampīḍanamāritaprāṇibhakṣyaṁ raktabhakṣyañca etāni parityaktuṁ likhāmaḥ|


ataeva tebhyaḥ sarvvebhyaḥ sveṣu rakṣiteṣu yūyaṁ bhadraṁ karmma kariṣyatha| yuṣmākaṁ maṅgalaṁ bhūyāt|


kintu tatra yadi kaścid yuṣmān vadet bhakṣyametad devatāyāḥ prasāda iti tarhi tasya jñāpayituranurodhāt saṁvedasyārthañca tad yuṣmābhi rna bhoktavyaṁ| pṛthivī tanmadhyasthañca sarvvaṁ parameśvarasya,


tathāpi tava viruddhaṁ mama kiñcid vaktavyaṁ yato devaprasādādanāya paradāragamanāya cesrāyelaḥ santānānāṁ sammukha unmāthaṁ sthāpayituṁ bālāk yenāśikṣyata tasya biliyamaḥ śikṣāvalambinastava kecit janāstatra santi|


kiñca tava viruddhaṁ mayaitat vaktavyaṁ yat tava prathamaṁ prema tvayā vyahīyata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्