Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 2:19 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

19 tava kriyāḥ prema viśvāsaḥ paricaryyā sahiṣṇutā ca mama gocarāḥ, tava prathamakriyābhyaḥ śeṣakriyāḥ śreṣṭhāstadapi jānāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 तव क्रियाः प्रेम विश्वासः परिचर्य्या सहिष्णुता च मम गोचराः, तव प्रथमक्रियाभ्यः शेषक्रियाः श्रेष्ठास्तदपि जानामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তৱ ক্ৰিযাঃ প্ৰেম ৱিশ্ৱাসঃ পৰিচৰ্য্যা সহিষ্ণুতা চ মম গোচৰাঃ, তৱ প্ৰথমক্ৰিযাভ্যঃ শেষক্ৰিযাঃ শ্ৰেষ্ঠাস্তদপি জানামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তৱ ক্রিযাঃ প্রেম ৱিশ্ৱাসঃ পরিচর্য্যা সহিষ্ণুতা চ মম গোচরাঃ, তৱ প্রথমক্রিযাভ্যঃ শেষক্রিযাঃ শ্রেষ্ঠাস্তদপি জানামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တဝ ကြိယား ပြေမ ဝိၑွာသး ပရိစရျျာ သဟိၐ္ဏုတာ စ မမ ဂေါစရား, တဝ ပြထမကြိယာဘျး ၑေၐကြိယား ၑြေၐ္ဌာသ္တဒပိ ဇာနာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tava kriyAH prEma vizvAsaH paricaryyA sahiSNutA ca mama gOcarAH, tava prathamakriyAbhyaH zESakriyAH zrESThAstadapi jAnAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 2:19
16 अन्तरसन्दर्भाः  

anantaraṁ tasya sevanaparyyāye sampūrṇe sati sa nijagehaṁ jagāma|


mama yāsu śākhāsu phalāni na bhavanti tāḥ sa chinatti tathā phalavatyaḥ śākhā yathādhikaphalāni phalanti tadarthaṁ tāḥ pariṣkaroti|


kintvadhunā tīmathiyo yuṣmatsamīpād asmatsannidhim āgatya yuṣmākaṁ viśvāsapremaṇī adhyasmān suvārttāṁ jñāpitavān vayañca yathā yuṣmān smarāmastathā yūyamapyasmān sarvvadā praṇayena smaratha draṣṭum ākāṅkṣadhve ceti kathitavān|


he bhrātaraḥ, yuṣmākaṁ kṛte sarvvadā yathāyogyam īśvarasya dhanyavādo 'smābhiḥ karttavyaḥ, yato heto ryuṣmākaṁ viśvāsa uttarottaraṁ varddhate parasparam ekaikasya prema ca bahuphalaṁ bhavati|


upadeśasya tvabhipretaṁ phalaṁ nirmmalāntaḥkaraṇena satsaṁvedena niṣkapaṭaviśvāsena ca yuktaṁ prema|


viśeṣataḥ parasparaṁ gāḍhaṁ prema kuruta, yataḥ, pāpānāmapi bāhulyaṁ premnaivācchādayiṣyate|


kintvasmākaṁ prabhostrātu ryīśukhrīṣṭasyānugrahe jñāne ca varddhadhvaṁ| tasya gauravam idānīṁ sadākālañca bhūyāt| āmen|


tava kriyā mama gocarāḥ, yatra śayatānasya siṁhāsanaṁ tatraiva tvaṁ vasasi tadapi jānāmi| tvaṁ mama nāma dhārayasi madbhakterasvīkārastvayā na kṛto mama viśvāsyasākṣiṇa āntipāḥ samaye 'pi na kṛtaḥ| sa tu yuṣmanmadhye 'ghāni yataḥ śayatānastatraiva nivasati|


tava kriyāḥ kleśo dainyañca mama gocarāḥ kintu tvaṁ dhanavānasi ye ca yihūdīyā na santaḥ śayatānasya samājāḥ santi tathāpi svān yihūdīyān vadanti teṣāṁ nindāmapyahaṁ jānāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्