Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 2:13 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

13 tava kriyā mama gocarāḥ, yatra śayatānasya siṁhāsanaṁ tatraiva tvaṁ vasasi tadapi jānāmi| tvaṁ mama nāma dhārayasi madbhakterasvīkārastvayā na kṛto mama viśvāsyasākṣiṇa āntipāḥ samaye 'pi na kṛtaḥ| sa tu yuṣmanmadhye 'ghāni yataḥ śayatānastatraiva nivasati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 तव क्रिया मम गोचराः, यत्र शयतानस्य सिंहासनं तत्रैव त्वं वससि तदपि जानामि। त्वं मम नाम धारयसि मद्भक्तेरस्वीकारस्त्वया न कृतो मम विश्वास्यसाक्षिण आन्तिपाः समये ऽपि न कृतः। स तु युष्मन्मध्ये ऽघानि यतः शयतानस्तत्रैव निवसति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তৱ ক্ৰিযা মম গোচৰাঃ, যত্ৰ শযতানস্য সিংহাসনং তত্ৰৈৱ ৎৱং ৱসসি তদপি জানামি| ৎৱং মম নাম ধাৰযসি মদ্ভক্তেৰস্ৱীকাৰস্ত্ৱযা ন কৃতো মম ৱিশ্ৱাস্যসাক্ষিণ আন্তিপাঃ সমযে ঽপি ন কৃতঃ| স তু যুষ্মন্মধ্যে ঽঘানি যতঃ শযতানস্তত্ৰৈৱ নিৱসতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তৱ ক্রিযা মম গোচরাঃ, যত্র শযতানস্য সিংহাসনং তত্রৈৱ ৎৱং ৱসসি তদপি জানামি| ৎৱং মম নাম ধারযসি মদ্ভক্তেরস্ৱীকারস্ত্ৱযা ন কৃতো মম ৱিশ্ৱাস্যসাক্ষিণ আন্তিপাঃ সমযে ঽপি ন কৃতঃ| স তু যুষ্মন্মধ্যে ঽঘানি যতঃ শযতানস্তত্রৈৱ নিৱসতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တဝ ကြိယာ မမ ဂေါစရား, ယတြ ၑယတာနသျ သိံဟာသနံ တတြဲဝ တွံ ဝသသိ တဒပိ ဇာနာမိ၊ တွံ မမ နာမ ဓာရယသိ မဒ္ဘက္တေရသွီကာရသ္တွယာ န ကၖတော မမ ဝိၑွာသျသာက္ၐိဏ အာန္တိပါး သမယေ 'ပိ န ကၖတး၊ သ တု ယုၐ္မန္မဓျေ 'ဃာနိ ယတး ၑယတာနသ္တတြဲဝ နိဝသတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tava kriyA mama gOcarAH, yatra zayatAnasya siMhAsanaM tatraiva tvaM vasasi tadapi jAnAmi| tvaM mama nAma dhArayasi madbhaktErasvIkArastvayA na kRtO mama vizvAsyasAkSiNa AntipAH samayE 'pi na kRtaH| sa tu yuSmanmadhyE 'ghAni yataH zayatAnastatraiva nivasati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 2:13
27 अन्तरसन्दर्भाः  

tai ryadā yūyamekapure tāḍiṣyadhve, tadā yūyamanyapuraṁ palāyadhvaṁ yuṣmānahaṁ tathyaṁ vacmi yāvanmanujasuto naiti tāvad isrāyeldeśīyasarvvanagarabhramaṇaṁ samāpayituṁ na śakṣyatha|


tadānīṁ lokā duḥkhaṁ bhojayituṁ yuṣmān parakareṣu samarpayiṣyanti haniṣyanti ca, tathā mama nāmakāraṇād yūyaṁ sarvvadeśīyamanujānāṁ samīpe ghṛṇārhā bhaviṣyatha|


tadānīṁ yīśustamavocat, dūrībhava pratāraka, likhitamidam āste, "tvayā nijaḥ prabhuḥ parameśvaraḥ praṇamyaḥ kevalaḥ sa sevyaśca|"


mama nāmnaḥ kāraṇāt sarvvai rmanuṣyai ryūyam ṛtīyiṣyadhve|


tathā tava sākṣiṇaḥ stiphānasya raktapātanasamaye tasya vināśaṁ sammanya sannidhau tiṣṭhan hantṛlokānāṁ vāsāṁsi rakṣitavān, etat te viduḥ|


atra sthāne ca ye lokāstava nāmni prārthayanti tānapi baddhuṁ sa pradhānayājakebhyaḥ śaktiṁ prāptavān, imāṁ kathām aham anekeṣāṁ mukhebhyaḥ śrutavān|


yadi kaścit svajātīyān lokān viśeṣataḥ svīyaparijanān na pālayati tarhi sa viśvāsād bhraṣṭo 'pyadhamaśca bhavati|


hitadāyakānāṁ vākyānām ādarśarūpeṇa mattaḥ śrutāḥ khrīṣṭe yīśau viśvāsapremnoḥ kathā dhāraya|


yadi vayaṁ tam anaṅgīkurmmastarhi so 'smānapyanaṅgīkariṣyati|


vayaṁ tu yadi viśvāsasyotsāhaṁ ślāghanañca śeṣaṁ yāvad dhārayāmastarhi tasya parijanā bhavāmaḥ|


yuṣmadupari parikīrttitaṁ paramaṁ nāma kiṁ taireva na nindyate?


yaśca yīśukhrīṣṭo viśvastaḥ sākṣī mṛtānāṁ madhye prathamajāto bhūmaṇḍalastharājānām adhipatiśca bhavati, etebhyo 'nugrahaḥ śāntiśca yuṣmāsu varttatāṁ|


paścāt mama dvābhyāṁ sākṣibhyāṁ mayā sāmarthyaṁ dāyiṣyate tāvuṣṭralomajavastraparihitau ṣaṣṭhyadhikadviśatādhikasahasradināni yāvad bhaviṣyadvākyāni vadiṣyataḥ|


meṣavatsasya raktena svasākṣyavacanena ca| te tu nirjitavantastaṁ na ca sneham akurvvata| prāṇoṣvapi svakīyeṣu maraṇasyaiva saṅkaṭe|


mayā dṛṣṭaḥ sa paśuścitravyāghrasadṛśaḥ kintu tasya caraṇau bhallūkasyeva vadanañca siṁhavadanamiva| nāgane tasmai svīyaparākramaḥ svīyaṁ siṁhāsanaṁ mahādhipatyañcādāyi|


ye mānavā īśvarasyājñā yīśau viśvāsañca pālayanti teṣāṁ pavitralokānāṁ sahiṣṇutayātra prakāśitavyaṁ|


te meṣaśāvakena sārddhaṁ yotsyanti, kintu meṣaśāvakastān jeṣyati yataḥ sa prabhūnāṁ prabhū rājñāṁ rājā cāsti tasya saṅgino 'pyāhūtā abhirucitā viśvāsyāśca|


mama dṛṣṭigocarasthā sā nārī pavitralokānāṁ rudhireṇa yīśoḥ sākṣiṇāṁ rudhireṇa ca mattāsīt tasyā darśanāt mamātiśayam āścaryyajñānaṁ jātaṁ|


tava kriyāḥ śramaḥ sahiṣṇutā ca mama gocarāḥ, tvaṁ duṣṭān soḍhuṁ na śaknoṣi ye ca preritā na santaḥ svān preritān vadanti tvaṁ tān parīkṣya mṛṣābhāṣiṇo vijñātavān,


paśya mayā śīghram āgantavyaṁ tava yadasti tat dhāraya ko 'pi tava kirīṭaṁ nāpaharatu|


ataḥ kīdṛśīṁ śikṣāṁ labdhavān śrutavāścāsi tat smaran tāṁ pālaya svamanaḥ parivarttaya ca| cet prabuddho na bhavestarhyahaṁ stena iva tava samīpam upasthāsyāmi kiñca kasmin daṇḍe upasthāsyāmi tanna jñāsyasi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्