Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 19:10 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

10 anantaraṁ ahaṁ tasya caraṇayorantike nipatya taṁ praṇantumudyataḥ|tataḥ sa mām uktavān sāvadhānastiṣṭha maivaṁ kuru yīśoḥ sākṣyaviśiṣṭaistava bhrātṛbhistvayā ca sahadāso 'haṁ| īśvarameva praṇama yasmād yīśoḥ sākṣyaṁ bhaviṣyadvākyasya sāraṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 अनन्तरं अहं तस्य चरणयोरन्तिके निपत्य तं प्रणन्तुमुद्यतः। ततः स माम् उक्तवान् सावधानस्तिष्ठ मैवं कुरु यीशोः साक्ष्यविशिष्टैस्तव भ्रातृभिस्त्वया च सहदासो ऽहं। ईश्वरमेव प्रणम यस्माद् यीशोः साक्ष्यं भविष्यद्वाक्यस्य सारं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অনন্তৰং অহং তস্য চৰণযোৰন্তিকে নিপত্য তং প্ৰণন্তুমুদ্যতঃ| ততঃ স মাম্ উক্তৱান্ সাৱধানস্তিষ্ঠ মৈৱং কুৰু যীশোঃ সাক্ষ্যৱিশিষ্টৈস্তৱ ভ্ৰাতৃভিস্ত্ৱযা চ সহদাসো ঽহং| ঈশ্ৱৰমেৱ প্ৰণম যস্মাদ্ যীশোঃ সাক্ষ্যং ভৱিষ্যদ্ৱাক্যস্য সাৰং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অনন্তরং অহং তস্য চরণযোরন্তিকে নিপত্য তং প্রণন্তুমুদ্যতঃ| ততঃ স মাম্ উক্তৱান্ সাৱধানস্তিষ্ঠ মৈৱং কুরু যীশোঃ সাক্ষ্যৱিশিষ্টৈস্তৱ ভ্রাতৃভিস্ত্ৱযা চ সহদাসো ঽহং| ঈশ্ৱরমেৱ প্রণম যস্মাদ্ যীশোঃ সাক্ষ্যং ভৱিষ্যদ্ৱাক্যস্য সারং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အနန္တရံ အဟံ တသျ စရဏယောရန္တိကေ နိပတျ တံ ပြဏန္တုမုဒျတး၊ တတး သ မာမ် ဥက္တဝါန် သာဝဓာနသ္တိၐ္ဌ မဲဝံ ကုရု ယီၑေား သာက္ၐျဝိၑိၐ္ဋဲသ္တဝ ဘြာတၖဘိသ္တွယာ စ သဟဒါသော 'ဟံ၊ ဤၑွရမေဝ ပြဏမ ယသ္မာဒ် ယီၑေား သာက္ၐျံ ဘဝိၐျဒွါကျသျ သာရံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 anantaraM ahaM tasya caraNayOrantikE nipatya taM praNantumudyataH|tataH sa mAm uktavAn sAvadhAnastiSTha maivaM kuru yIzOH sAkSyaviziSTaistava bhrAtRbhistvayA ca sahadAsO 'haM| IzvaramEva praNama yasmAd yIzOH sAkSyaM bhaviSyadvAkyasya sAraM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 19:10
40 अन्तरसन्दर्भाः  

tadānīṁ yīśustamavocat, dūrībhava pratāraka, likhitamidam āste, "tvayā nijaḥ prabhuḥ parameśvaraḥ praṇamyaḥ kevalaḥ sa sevyaśca|"


aparaṁ yāyīr nāmnā kaścid bhajanagṛhasyādhipa āgatya taṁ dṛṣṭvaiva caraṇayoḥ patitvā bahu nivedya kathitavān;


yataḥ suraphainikīdeśīyayūnānīvaṁśodbhavastriyāḥ kanyā bhūtagrastāsīt| sā strī tadvārttāṁ prāpya tatsamīpamāgatya taccaraṇayoḥ patitvā


tato dūtaḥ pratyuvāca paśyeśvarasya sākṣādvarttī jibrāyelnāmā dūtohaṁ tvayā saha kathāṁ gadituṁ tubhyamimāṁ śubhavārttāṁ dātuñca preṣitaḥ|


kathayāmāsa ca mūsāvyavasthāyāṁ bhaviṣyadvādināṁ grantheṣu gītapustake ca mayi yāni sarvvāṇi vacanāni likhitāni tadanurūpāṇi ghaṭiṣyante yuṣmābhiḥ sārddhaṁ sthitvāhaṁ yadetadvākyam avadaṁ tadidānīṁ pratyakṣamabhūt|


dharmmapustakāni yūyam ālocayadhvaṁ tai rvākyairanantāyuḥ prāpsyāma iti yūyaṁ budhyadhve taddharmmapustakāni madarthe pramāṇaṁ dadati|


yastasmin viśvasiti sa tasya nāmnā pāpānmukto bhaviṣyati tasmin sarvve bhaviṣyadvādinopi etādṛśaṁ sākṣyaṁ dadati|


yirūśālamnivāsinasteṣām adhipatayaśca tasya yīśoḥ paricayaṁ na prāpya prativiśrāmavāraṁ paṭhyamānānāṁ bhaviṣyadvādikathānām abhiprāyam abuddhvā ca tasya vadhena tāḥ kathāḥ saphalā akurvvan|


ato viśvāso vākpaṭutā jñānaṁ sarvvotsāho 'smāsu prema caitai rguṇai ryūyaṁ yathāparān atiśedhve tathaivaitena guṇenāpyatiśedhvaṁ|


ataḥ sāvadhānā bhavata, ajñānā iva mācarata kintu jñānina iva satarkam ācarata|


ataeva yuṣmākam ekaiko jana ātmavat svayoṣiti prīyatāṁ bhāryyāpi svāminaṁ samādarttuṁ yatatāṁ|


vayameva chinnatvaco lokā yato vayam ātmaneśvaraṁ sevāmahe khrīṣṭena yīśunā ślāghāmahe śarīreṇa ca pragalbhatāṁ na kurvvāmahe|


aparaṁ kamapi pratyaniṣṭasya phalam aniṣṭaṁ kenāpi yanna kriyeta tadarthaṁ sāvadhānā bhavata, kintu parasparaṁ sarvvān mānavāṁśca prati nityaṁ hitācāriṇo bhavata|


ye paritrāṇasyādhikāriṇo bhaviṣyanti teṣāṁ paricaryyārthaṁ preṣyamāṇāḥ sevanakāriṇa ātmānaḥ kiṁ te sarvve dūtā nahi?


sāvadhānā bhavata taṁ vaktāraṁ nāvajānīta yato hetoḥ pṛthivīsthitaḥ sa vaktā yairavajñātastai ryadi rakṣā nāprāpi tarhi svargīyavaktuḥ parāṅmukhībhūyāsmābhiḥ kathaṁ rakṣā prāpsyate?


īśvarasya putre yo viśvāsiti sa nijāntare tat sākṣyaṁ dhārayati; īśvare yo na viśvasiti sa tam anṛtavādinaṁ karoti yata īśvaraḥ svaputramadhi yat sākṣyaṁ dattavān tasmin sa na viśvasiti|


he priyabālakāḥ, yūyaṁ devamūrttibhyaḥ svān rakṣata| āmen|


yat prakāśitaṁ vākyam īśvaraḥ svadāsānāṁ nikaṭaṁ śīghramupasthāsyantīnāṁ ghaṭanānāṁ darśanārthaṁ yīśukhrīṣṭe samarpitavān tat sa svīyadūtaṁ preṣya nijasevakaṁ yohanaṁ jñāpitavān|


yuṣmākaṁ bhrātā yīśukhrīṣṭasya kleśarājyatitikṣāṇāṁ sahabhāgī cāhaṁ yohan īśvarasya vākyaheto ryīśukhrīṣṭasya sākṣyahetośca pātmanāmaka upadvīpa āsaṁ|


meṣavatsasya raktena svasākṣyavacanena ca| te tu nirjitavantastaṁ na ca sneham akurvvata| prāṇoṣvapi svakīyeṣu maraṇasyaiva saṅkaṭe|


tato nāgo yoṣite kruddhvā tadvaṁśasyāvaśiṣṭalokairarthato ya īśvarasyājñāḥ pālayanti yīśoḥ sākṣyaṁ dhārayanti ca taiḥ saha yoddhuṁ nirgatavān|


sa uccaiḥsvareṇedaṁ gadati yūyamīśvarād bibhīta tasya stavaṁ kuruta ca yatastadīyavicārasya daṇḍa upātiṣṭhat tasmād ākāśamaṇḍalasya pṛthivyāḥ samudrasya toyaprasravaṇānāñca sraṣṭā yuṣmābhiḥ praṇamyatāṁ|


he prabho nāmadheyātte ko na bhītiṁ gamiṣyati| ko vā tvadīyanāmnaśca praśaṁsāṁ na kariṣyati| kevalastvaṁ pavitro 'si sarvvajātīyamānavāḥ| tvāmevābhipraṇaṁsyanti samāgatya tvadantikaṁ| yasmāttava vicārājñāḥ prādurbhāvaṁ gatāḥ kila||


sa sucelakaḥ pavitralokānāṁ puṇyāni| tataḥ sa mām uktavān tvamidaṁ likha meṣaśāvakasya vivāhabhojyāya ye nimantritāste dhanyā iti| punarapi mām avadat, imānīśvarasya satyāni vākyāni|


te caturviṁśatiprācīnā api tasya siṁhāsanopaviṣṭasyāntike praṇinatya tam anantajīvinaṁ praṇamanti svīyakirīṭāṁśca siṁhāsanasyāntike nikṣipya vadanti,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्