Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 18:8 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

8 tasmād divasa ekasmin mārīdurbhikṣaśocanaiḥ, sā samāploṣyate nārī dhyakṣyate vahninā ca sā; yad vicārādhipastasyā balavān prabhurīśvaraḥ,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 तस्माद् दिवस एकस्मिन् मारीदुर्भिक्षशोचनैः, सा समाप्लोष्यते नारी ध्यक्ष्यते वह्निना च सा; यद् विचाराधिपस्तस्या बलवान् प्रभुरीश्वरः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তস্মাদ্ দিৱস একস্মিন্ মাৰীদুৰ্ভিক্ষশোচনৈঃ, সা সমাপ্লোষ্যতে নাৰী ধ্যক্ষ্যতে ৱহ্নিনা চ সা; যদ্ ৱিচাৰাধিপস্তস্যা বলৱান্ প্ৰভুৰীশ্ৱৰঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তস্মাদ্ দিৱস একস্মিন্ মারীদুর্ভিক্ষশোচনৈঃ, সা সমাপ্লোষ্যতে নারী ধ্যক্ষ্যতে ৱহ্নিনা চ সা; যদ্ ৱিচারাধিপস্তস্যা বলৱান্ প্রভুরীশ্ৱরঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တသ္မာဒ် ဒိဝသ ဧကသ္မိန် မာရီဒုရ္ဘိက္ၐၑောစနဲး, သာ သမာပ္လောၐျတေ နာရီ ဓျက္ၐျတေ ဝဟ္နိနာ စ သာ; ယဒ် ဝိစာရာဓိပသ္တသျာ ဗလဝါန် ပြဘုရီၑွရး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tasmAd divasa Ekasmin mArIdurbhikSazOcanaiH, sA samAplOSyatE nArI dhyakSyatE vahninA ca sA; yad vicArAdhipastasyA balavAn prabhurIzvaraH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 18:8
18 अन्तरसन्दर्भाः  

vayaṁ kiṁ prabhuṁ sparddhiṣyāmahe? vayaṁ kiṁ tasmād balavantaḥ?


he bhūta varttamānāpi bhaviṣyaṁśca pareśvara| he sarvvaśaktiman svāmin vayaṁ te kurmmahe stavaṁ| yat tvayā kriyate rājyaṁ gṛhītvā te mahābalaṁ|


tvayā dṛṣṭāni daśa śṛṅgāṇi paśuśceme tāṁ veśyām ṛtīyiṣyante dīnāṁ nagnāñca kariṣyanti tasyā māṁsāni bhokṣyante vahninā tāṁ dāhayiṣyanti ca|


aparaṁ tvayā dṛṣṭā yoṣit sā mahānagarī yā pṛthivyā rājñām upari rājatvaṁ kurute|


kintvekasmin daṇḍe sā mahāsampad luptā| aparaṁ potānāṁ karṇadhārāḥ samūूhalokā nāvikāḥ samudravyavasāyinaśca sarvve


aparaṁ svaśiraḥsu mṛttikāṁ nikṣipya te rudantaḥ śocantaścoccaiḥsvareṇedaṁ vadanti hā hā yasyā mahāpuryyā bāhulyadhanakāraṇāt, sampattiḥ sañcitā sarvvaiḥ sāmudrapotanāyakaiḥ, ekasminneva daṇḍe sā sampūrṇocchinnatāṁ gatā|


punarapi tairidamuktaṁ yathā, brūta pareśvaraṁ dhanyaṁ yannityaṁ nityameva ca| tasyā dāhasya dhūmo 'sau diśamūrddhvamudeṣyati||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्