Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 18:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 yataḥ sarvvajātīyāstasyā vyabhicārajātāṁ kopamadirāṁ pītavantaḥ pṛthivyā rājānaśca tayā saha vyabhicāraṁ kṛtavantaḥ pṛthivyā vaṇijaśca tasyāḥ sukhabhogabāhulyād dhanāḍhyatāṁ gatavantaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यतः सर्व्वजातीयास्तस्या व्यभिचारजातां कोपमदिरां पीतवन्तः पृथिव्या राजानश्च तया सह व्यभिचारं कृतवन्तः पृथिव्या वणिजश्च तस्याः सुखभोगबाहुल्याद् धनाढ्यतां गतवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যতঃ সৰ্ৱ্ৱজাতীযাস্তস্যা ৱ্যভিচাৰজাতাং কোপমদিৰাং পীতৱন্তঃ পৃথিৱ্যা ৰাজানশ্চ তযা সহ ৱ্যভিচাৰং কৃতৱন্তঃ পৃথিৱ্যা ৱণিজশ্চ তস্যাঃ সুখভোগবাহুল্যাদ্ ধনাঢ্যতাং গতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যতঃ সর্ৱ্ৱজাতীযাস্তস্যা ৱ্যভিচারজাতাং কোপমদিরাং পীতৱন্তঃ পৃথিৱ্যা রাজানশ্চ তযা সহ ৱ্যভিচারং কৃতৱন্তঃ পৃথিৱ্যা ৱণিজশ্চ তস্যাঃ সুখভোগবাহুল্যাদ্ ধনাঢ্যতাং গতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယတး သရွွဇာတီယာသ္တသျာ ဝျဘိစာရဇာတာံ ကောပမဒိရာံ ပီတဝန္တး ပၖထိဝျာ ရာဇာနၑ္စ တယာ သဟ ဝျဘိစာရံ ကၖတဝန္တး ပၖထိဝျာ ဝဏိဇၑ္စ တသျား သုခဘောဂဗာဟုလျာဒ် ဓနာဎျတာံ ဂတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yataH sarvvajAtIyAstasyA vyabhicArajAtAM kOpamadirAM pItavantaH pRthivyA rAjAnazca tayA saha vyabhicAraM kRtavantaH pRthivyA vaNijazca tasyAH sukhabhOgabAhulyAd dhanAPhyatAM gatavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 18:3
17 अन्तरसन्दर्भाः  

yūyaṁ kiṁ draṣṭuṁ niragamata? kiṁ sūkṣmavastraparidhāyinaṁ kamapi naraṁ? kintu ye sūkṣmamṛduvastrāṇi paridadhati sūttamāni dravyāṇi bhuñjate ca te rājadhānīṣu tiṣṭhanti|


kintu yuvatī rvidhavā na gṛhāṇa yataḥ khrīṣṭasya vaiparītyena tāsāṁ darpe jāte tā vivāham icchanti|


tatpaścād dvitīya eko dūta upasthāyāvadat patitā patitā sā mahābābil yā sarvvajātīyān svakīyaṁ vyabhicārarūpaṁ krodhamadam apāyayat|


yasyā vyabhicāramadena ca pṛthivīnivāsino mattā abhavan tasyā bahutoyeṣūpaviṣṭāyā mahāveśyāyā daṇḍam ahaṁ tvāṁ darśayāmi|


aparaṁ svaśiraḥsu mṛttikāṁ nikṣipya te rudantaḥ śocantaścoccaiḥsvareṇedaṁ vadanti hā hā yasyā mahāpuryyā bāhulyadhanakāraṇāt, sampattiḥ sañcitā sarvvaiḥ sāmudrapotanāyakaiḥ, ekasminneva daṇḍe sā sampūrṇocchinnatāṁ gatā|


dīpasyāpi prabhā tadvat puna rna drakṣyate tvayi| na kanyāvarayoḥ śabdaḥ punaḥ saṁśroṣyate tvayi| yasmānmukhyāḥ pṛthivyā ye vaṇijaste'bhavan tava| yasmācca jātayaḥ sarvvā mohitāstava māyayā|


tayā yātmaślāghā yaśca sukhabhogaḥ kṛtastayo rdviguṇau yātanāśokau tasyai datta, yataḥ sā svakīyāntaḥkaraṇe vadati, rājñīvad upaviṣṭāhaṁ nānāthā na ca śokavit|


vyabhicārastayā sārddhaṁ sukhabhogaśca yaiḥ kṛtaḥ, te sarvva eva rājānastaddāhadhūmadarśanāt, prarodiṣyanti vakṣāṁsi cāhaniṣyanti bāhubhiḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्