Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 18:23 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

23 dīpasyāpi prabhā tadvat puna rna drakṣyate tvayi| na kanyāvarayoḥ śabdaḥ punaḥ saṁśroṣyate tvayi| yasmānmukhyāḥ pṛthivyā ye vaṇijaste'bhavan tava| yasmācca jātayaḥ sarvvā mohitāstava māyayā|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 दीपस्यापि प्रभा तद्वत् पुन र्न द्रक्ष्यते त्वयि। न कन्यावरयोः शब्दः पुनः संश्रोष्यते त्वयि। यस्मान्मुख्याः पृथिव्या ये वणिजस्तेऽभवन् तव। यस्माच्च जातयः सर्व्वा मोहितास्तव मायया।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 দীপস্যাপি প্ৰভা তদ্ৱৎ পুন ৰ্ন দ্ৰক্ষ্যতে ৎৱযি| ন কন্যাৱৰযোঃ শব্দঃ পুনঃ সংশ্ৰোষ্যতে ৎৱযি| যস্মান্মুখ্যাঃ পৃথিৱ্যা যে ৱণিজস্তেঽভৱন্ তৱ| যস্মাচ্চ জাতযঃ সৰ্ৱ্ৱা মোহিতাস্তৱ মাযযা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 দীপস্যাপি প্রভা তদ্ৱৎ পুন র্ন দ্রক্ষ্যতে ৎৱযি| ন কন্যাৱরযোঃ শব্দঃ পুনঃ সংশ্রোষ্যতে ৎৱযি| যস্মান্মুখ্যাঃ পৃথিৱ্যা যে ৱণিজস্তেঽভৱন্ তৱ| যস্মাচ্চ জাতযঃ সর্ৱ্ৱা মোহিতাস্তৱ মাযযা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ဒီပသျာပိ ပြဘာ တဒွတ် ပုန ရ္န ဒြက္ၐျတေ တွယိ၊ န ကနျာဝရယေား ၑဗ္ဒး ပုနး သံၑြောၐျတေ တွယိ၊ ယသ္မာန္မုချား ပၖထိဝျာ ယေ ဝဏိဇသ္တေ'ဘဝန် တဝ၊ ယသ္မာစ္စ ဇာတယး သရွွာ မောဟိတာသ္တဝ မာယယာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 dIpasyApi prabhA tadvat puna rna drakSyatE tvayi| na kanyAvarayOH zabdaH punaH saMzrOSyatE tvayi| yasmAnmukhyAH pRthivyA yE vaNijastE'bhavan tava| yasmAcca jAtayaH sarvvA mOhitAstava mAyayA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 18:23
26 अन्तरसन्दर्भाः  

sa bahukālān māyāvikriyayā sarvvān atīva mohayāñcakāra, tasmāt te taṁ menire|


aparaṁ sa mahānāgo 'rthato diyāvalaḥ (apavādakaḥ) śayatānaśca (vipakṣaḥ) iti nāmnā vikhyāto yaḥ purātanaḥ sarpaḥ kṛtsnaṁ naralokaṁ bhrāmayati sa pṛthivyāṁ nipātitastena sārddhaṁ tasya dūtā api tatra nipātitāḥ|


yasyā vyabhicāramadena ca pṛthivīnivāsino mattā abhavan tasyā bahutoyeṣūpaviṣṭāyā mahāveśyāyā daṇḍam ahaṁ tvāṁ darśayāmi|


tasyā bhāle nigūḍhavākyamidaṁ pṛthivīsthaveśyānāṁ ghṛṇyakriyāṇāñca mātā mahābābiliti nāma likhitam āste|


vallakīvādināṁ śabdaṁ puna rna śroṣyate tvayi| gāthākānāñca śabdo vā vaṁśītūryyādivādināṁ| śilpakarmmakaraḥ ko 'pi puna rna drakṣyate tvayi| peṣaṇīprastaradhvānaḥ puna rna śroṣyate tvayi|


yataḥ sarvvajātīyāstasyā vyabhicārajātāṁ kopamadirāṁ pītavantaḥ pṛthivyā rājānaśca tayā saha vyabhicāraṁ kṛtavantaḥ pṛthivyā vaṇijaśca tasyāḥ sukhabhogabāhulyād dhanāḍhyatāṁ gatavantaḥ|


vyabhicārastayā sārddhaṁ sukhabhogaśca yaiḥ kṛtaḥ, te sarvva eva rājānastaddāhadhūmadarśanāt, prarodiṣyanti vakṣāṁsi cāhaniṣyanti bāhubhiḥ|


kintu bhītānām aviśvāsināṁ ghṛṇyānāṁ narahantṛṇāṁ veśyāgāmināṁ mohakānāṁ devapūjakānāṁ sarvveṣām anṛtavādināñcāṁśo vahnigandhakajvalitahrade bhaviṣyati, eṣa eva dvitīyo mṛtyuḥ|


kukkurai rmāyāvibhiḥ puṅgāmibhi rnarahantṛृbhi rdevārccakaiḥ sarvvairanṛte prīyamāṇairanṛtācāribhiśca bahiḥ sthātavyaṁ|


tadānīṁ rātriḥ puna rna bhaviṣyati yataḥ prabhuḥ parameśvarastān dīpayiṣyati te cānantakālaṁ yāvad rājatvaṁ kariṣyante|


pṛthivīsthā bhūpālā mahāllokāḥ sahastrapatayo dhaninaḥ parākramiṇaśca lokā dāsā muktāśca sarvve 'pi guhāsu giristhaśaileṣu ca svān prācchādayan|


svabadhakuhakavyabhicāracauryyobhyo 'pi manāṁsi na parāvarttitavantaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्