Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 18:15 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

15 tadvikretāro ye vaṇijastayā dhanino jātāste tasyā yātanāyā bhayād dūre tiṣṭhanato rodiṣyanti śocantaścedaṁ gadiṣyanti

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 तद्विक्रेतारो ये वणिजस्तया धनिनो जातास्ते तस्या यातनाया भयाद् दूरे तिष्ठनतो रोदिष्यन्ति शोचन्तश्चेदं गदिष्यन्ति

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তদ্ৱিক্ৰেতাৰো যে ৱণিজস্তযা ধনিনো জাতাস্তে তস্যা যাতনাযা ভযাদ্ দূৰে তিষ্ঠনতো ৰোদিষ্যন্তি শোচন্তশ্চেদং গদিষ্যন্তি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তদ্ৱিক্রেতারো যে ৱণিজস্তযা ধনিনো জাতাস্তে তস্যা যাতনাযা ভযাদ্ দূরে তিষ্ঠনতো রোদিষ্যন্তি শোচন্তশ্চেদং গদিষ্যন্তি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တဒွိကြေတာရော ယေ ဝဏိဇသ္တယာ ဓနိနော ဇာတာသ္တေ တသျာ ယာတနာယာ ဘယာဒ် ဒူရေ တိၐ္ဌနတော ရောဒိၐျန္တိ ၑောစန္တၑ္စေဒံ ဂဒိၐျန္တိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tadvikrEtArO yE vaNijastayA dhaninO jAtAstE tasyA yAtanAyA bhayAd dUrE tiSThanatO rOdiSyanti zOcantazcEdaM gadiSyanti

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 18:15
14 अन्तरसन्दर्भाः  

lokānupadiśan jagāda, mama gṛhaṁ sarvvajātīyānāṁ prārthanāgṛham iti nāmnā prathitaṁ bhaviṣyati etat kiṁ śāstre likhitaṁ nāsti? kintu yūyaṁ tadeva corāṇāṁ gahvaraṁ kurutha|


tataḥ sveṣāṁ lābhasya pratyāśā viphalā jāteti vilokya tasyāḥ prabhavaḥ paulaṁ sīlañca dhṛtvākṛṣya vicārasthāne'dhipatīnāṁ samīpam ānayan|


phalataḥ suvarṇaraupyamaṇimuktāḥ sūkṣmavastrāṇi kṛṣṇalohitavāsāṁsi paṭṭavastrāṇi sindūravarṇavāsāṁsi candanādikāṣṭhāni gajadantena mahārghakāṣṭhena pittalalauhābhyāṁ marmmaraprastareṇa vā nirmmitāni sarvvavidhapātrāṇi


tvagelā dhūpaḥ sugandhidravyaṁ gandharaso drākṣārasastailaṁ śasyacūrṇaṁ godhūmo gāvo meṣā aśvā rathā dāseyā manuṣyaprāṇāścaitāni paṇyadravyāṇi kenāpi na krīyante|


tava mano'bhilāṣasya phalānāṁ samayo gataḥ, tvatto dūrīkṛtaṁ yadyat śobhanaṁ bhūṣaṇaṁ tava, kadācana taduddeśo na puna rlapsyate tvayā|


aparaṁ svaśiraḥsu mṛttikāṁ nikṣipya te rudantaḥ śocantaścoccaiḥsvareṇedaṁ vadanti hā hā yasyā mahāpuryyā bāhulyadhanakāraṇāt, sampattiḥ sañcitā sarvvaiḥ sāmudrapotanāyakaiḥ, ekasminneva daṇḍe sā sampūrṇocchinnatāṁ gatā|


yataḥ sarvvajātīyāstasyā vyabhicārajātāṁ kopamadirāṁ pītavantaḥ pṛthivyā rājānaśca tayā saha vyabhicāraṁ kṛtavantaḥ pṛthivyā vaṇijaśca tasyāḥ sukhabhogabāhulyād dhanāḍhyatāṁ gatavantaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्