Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 18:10 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

10 tasyāstai ryātanābhīte rdūre sthitvedamucyate, hā hā bābil mahāsthāna hā prabhāvānvite puri, ekasmin āgatā daṇḍe vicārājñā tvadīyakā|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 तस्यास्तै र्यातनाभीते र्दूरे स्थित्वेदमुच्यते, हा हा बाबिल् महास्थान हा प्रभावान्विते पुरि, एकस्मिन् आगता दण्डे विचाराज्ञा त्वदीयका।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তস্যাস্তৈ ৰ্যাতনাভীতে ৰ্দূৰে স্থিৎৱেদমুচ্যতে, হা হা বাবিল্ মহাস্থান হা প্ৰভাৱান্ৱিতে পুৰি, একস্মিন্ আগতা দণ্ডে ৱিচাৰাজ্ঞা ৎৱদীযকা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তস্যাস্তৈ র্যাতনাভীতে র্দূরে স্থিৎৱেদমুচ্যতে, হা হা বাবিল্ মহাস্থান হা প্রভাৱান্ৱিতে পুরি, একস্মিন্ আগতা দণ্ডে ৱিচারাজ্ঞা ৎৱদীযকা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တသျာသ္တဲ ရျာတနာဘီတေ ရ္ဒူရေ သ္ထိတွေဒမုစျတေ, ဟာ ဟာ ဗာဗိလ် မဟာသ္ထာန ဟာ ပြဘာဝါနွိတေ ပုရိ, ဧကသ္မိန် အာဂတာ ဒဏ္ဍေ ဝိစာရာဇ္ဉာ တွဒီယကာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tasyAstai ryAtanAbhItE rdUrE sthitvEdamucyatE, hA hA bAbil mahAsthAna hA prabhAvAnvitE puri, Ekasmin AgatA daNPE vicArAjnjA tvadIyakA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 18:10
17 अन्तरसन्दर्भाः  

tatastayoḥ prabhurapi yasyāṁ mahāpuryyāṁ kruśe hato 'rthato yasyāḥ pāramārthikanāmanī sidomaṁ misaraśceti tasyā mahāpuryyāṁḥ sanniveśe tayoḥ kuṇape sthāsyataḥ|


tatpaścād dvitīya eko dūta upasthāyāvadat patitā patitā sā mahābābil yā sarvvajātīyān svakīyaṁ vyabhicārarūpaṁ krodhamadam apāyayat|


tadānīṁ mahānagarī trikhaṇḍā jātā bhinnajātīyānāṁ nagarāṇi ca nyapatan mahābābil ceśvareṇa svakīyapracaṇḍakopamadirāpātradānārthaṁ saṁsmṛtā|


tvayā dṛṣṭāni daśaśṛṅgāṇyapi daśa rājānaḥ santiḥ, adyāpi tai rājyaṁ na prāptaṁ kintu muhūrttamekaṁ yāvat paśunā sārddhaṁ te rājāna iva prabhutvaṁ prāpsyanti|


dūre tiṣṭhantastasyā dāhasya dhūmaṁ nirīkṣamāṇā uccaiḥsvareṇa vadanti tasyā mahānagaryyāḥ kiṁ tulyaṁ?


aparaṁ svaśiraḥsu mṛttikāṁ nikṣipya te rudantaḥ śocantaścoccaiḥsvareṇedaṁ vadanti hā hā yasyā mahāpuryyā bāhulyadhanakāraṇāt, sampattiḥ sañcitā sarvvaiḥ sāmudrapotanāyakaiḥ, ekasminneva daṇḍe sā sampūrṇocchinnatāṁ gatā|


anantaram eko balavān dūto bṛhatpeṣaṇīprastaratulyaṁ pāṣāṇamekaṁ gṛhītvā samudre nikṣipya kathitavān, īdṛgbalaprakāśena bābil mahānagarī nipātayiṣyate tatastasyā uddeśaḥ puna rna lapsyate|


tasmād divasa ekasmin mārīdurbhikṣaśocanaiḥ, sā samāploṣyate nārī dhyakṣyate vahninā ca sā; yad vicārādhipastasyā balavān prabhurīśvaraḥ,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्