Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 17:17 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

17 yata īśvarasya vākyāni yāvat siddhiṁ na gamiṣyanti tāvad īśvarasya manogataṁ sādhayitum ekāṁ mantraṇāṁ kṛtvā tasmai paśave sveṣāṁ rājyaṁ dātuñca teṣāṁ manāṁsīśvareṇa pravarttitāni|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 यत ईश्वरस्य वाक्यानि यावत् सिद्धिं न गमिष्यन्ति तावद् ईश्वरस्य मनोगतं साधयितुम् एकां मन्त्रणां कृत्वा तस्मै पशवे स्वेषां राज्यं दातुञ्च तेषां मनांसीश्वरेण प्रवर्त्तितानि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যত ঈশ্ৱৰস্য ৱাক্যানি যাৱৎ সিদ্ধিং ন গমিষ্যন্তি তাৱদ্ ঈশ্ৱৰস্য মনোগতং সাধযিতুম্ একাং মন্ত্ৰণাং কৃৎৱা তস্মৈ পশৱে স্ৱেষাং ৰাজ্যং দাতুঞ্চ তেষাং মনাংসীশ্ৱৰেণ প্ৰৱৰ্ত্তিতানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যত ঈশ্ৱরস্য ৱাক্যানি যাৱৎ সিদ্ধিং ন গমিষ্যন্তি তাৱদ্ ঈশ্ৱরস্য মনোগতং সাধযিতুম্ একাং মন্ত্রণাং কৃৎৱা তস্মৈ পশৱে স্ৱেষাং রাজ্যং দাতুঞ্চ তেষাং মনাংসীশ্ৱরেণ প্রৱর্ত্তিতানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယတ ဤၑွရသျ ဝါကျာနိ ယာဝတ် သိဒ္ဓိံ န ဂမိၐျန္တိ တာဝဒ် ဤၑွရသျ မနောဂတံ သာဓယိတုမ် ဧကာံ မန္တြဏာံ ကၖတွာ တသ္မဲ ပၑဝေ သွေၐာံ ရာဇျံ ဒါတုဉ္စ တေၐာံ မနာံသီၑွရေဏ ပြဝရ္တ္တိတာနိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yata Izvarasya vAkyAni yAvat siddhiM na gamiSyanti tAvad Izvarasya manOgataM sAdhayitum EkAM mantraNAM kRtvA tasmai pazavE svESAM rAjyaM dAtunjca tESAM manAMsIzvarENa pravarttitAni|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 17:17
28 अन्तरसन्दर्भाः  

yathā nirūpitamāste tadanusāreṇā manuṣyapuुtrasya gati rbhaviṣyati kintu yastaṁ parakareṣu samarpayiṣyati tasya santāpo bhaviṣyati|


etastin samaye dvādaśaśiṣyeṣu gaṇita īṣkariyotīyarūḍhimān yo yihūdāstasyāntaḥkaraṇaṁ śaitānāśritatvāt


yato yuṣmānahaṁ vadāmi, aparādhijanaiḥ sārddhaṁ gaṇitaḥ sa bhaviṣyati| idaṁ yacchāstrīyaṁ vacanaṁ likhitamasti tanmayi phaliṣyati yato mama sambandhīyaṁ sarvvaṁ setsyati|


tasmād yeṣām uddeśe īśvarasya kathā kathitā te yadīśvaragaṇā ucyante dharmmagranthasyāpyanyathā bhavituṁ na śakyaṁ,


sarvveṣu yuṣmāsu kathāmimāṁ kathayāmi iti na, ye mama manonītāstānahaṁ jānāmi, kintu mama bhakṣyāṇi yo bhuṅkte matprāṇaprātikūlyataḥ| utthāpayati pādasya mūlaṁ sa eṣa mānavaḥ|yadetad dharmmapustakasya vacanaṁ tadanusāreṇāvaśyaṁ ghaṭiṣyate|


pitā tasya haste sarvvaṁ samarpitavān svayam īśvarasya samīpād āgacchad īśvarasya samīpaṁ yāsyati ca, sarvvāṇyetāni jñātvā rajanyāṁ bhojane sampūrṇe sati,


tasmātte vyāharan etat kaḥ prāpsyati? tanna khaṇḍayitvā tatra guṭikāpātaṁ karavāma| vibhajante'dharīyaṁ me vasanaṁ te parasparaṁ| mamottarīyavastrārthaṁ guṭikāṁ pātayanti ca| iti yadvākyaṁ dharmmapustake likhitamāste tat senāgaṇenetthaṁ vyavaharaṇāt siddhamabhavat|


anantaraṁ sarvvaṁ karmmādhunā sampannamabhūt yīśuriti jñātvā dharmmapustakasya vacanaṁ yathā siddhaṁ bhavati tadartham akathayat mama pipāsā jātā|


yuṣmākaṁ hitāya tītasya manasi ya īśvara imam udyogaṁ janitavān sa dhanyo bhavatu|


kintu tūrīṁ vādiṣyataḥ saptamadūtasya tūrīvādanasamaya īśvarasya guptā mantraṇā tasya dāsān bhaviṣyadvādinaḥ prati tena susaṁvāde yathā prakāśitā tathaiva siddhā bhaviṣyati|


tataḥ param ahaṁ svarge 'param ekam adbhutaṁ mahācihnaṁ dṛṣṭavān arthato yai rdaṇḍairīśvarasya kopaḥ samāptiṁ gamiṣyati tān daṇḍān dhārayantaḥ sapta dūtā mayā dṛṣṭāḥ|


ta ekamantraṇā bhaviṣyanti svakīyaśaktiprabhāvau paśave dāsyanti ca|


sa sucelakaḥ pavitralokānāṁ puṇyāni| tataḥ sa mām uktavān tvamidaṁ likha meṣaśāvakasya vivāhabhojyāya ye nimantritāste dhanyā iti| punarapi mām avadat, imānīśvarasya satyāni vākyāni|


tatasteṣām ekaikasmai śubhraḥ paricchado 'dāyi vāgiyañcākathyata yūyamalpakālam arthato yuṣmākaṁ ye sahādāsā bhrātaro yūyamiva ghāniṣyante teṣāṁ saṁkhyā yāvat sampūrṇatāṁ na gacchati tāvad viramata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्