Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 17:14 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

14 te meṣaśāvakena sārddhaṁ yotsyanti, kintu meṣaśāvakastān jeṣyati yataḥ sa prabhūnāṁ prabhū rājñāṁ rājā cāsti tasya saṅgino 'pyāhūtā abhirucitā viśvāsyāśca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 ते मेषशावकेन सार्द्धं योत्स्यन्ति, किन्तु मेषशावकस्तान् जेष्यति यतः स प्रभूनां प्रभू राज्ञां राजा चास्ति तस्य सङ्गिनो ऽप्याहूता अभिरुचिता विश्वास्याश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তে মেষশাৱকেন সাৰ্দ্ধং যোৎস্যন্তি, কিন্তু মেষশাৱকস্তান্ জেষ্যতি যতঃ স প্ৰভূনাং প্ৰভূ ৰাজ্ঞাং ৰাজা চাস্তি তস্য সঙ্গিনো ঽপ্যাহূতা অভিৰুচিতা ৱিশ্ৱাস্যাশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তে মেষশাৱকেন সার্দ্ধং যোৎস্যন্তি, কিন্তু মেষশাৱকস্তান্ জেষ্যতি যতঃ স প্রভূনাং প্রভূ রাজ্ঞাং রাজা চাস্তি তস্য সঙ্গিনো ঽপ্যাহূতা অভিরুচিতা ৱিশ্ৱাস্যাশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တေ မေၐၑာဝကေန သာရ္ဒ္ဓံ ယောတ္သျန္တိ, ကိန္တု မေၐၑာဝကသ္တာန် ဇေၐျတိ ယတး သ ပြဘူနာံ ပြဘူ ရာဇ္ဉာံ ရာဇာ စာသ္တိ တသျ သင်္ဂိနော 'ပျာဟူတာ အဘိရုစိတာ ဝိၑွာသျာၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tE mESazAvakEna sArddhaM yOtsyanti, kintu mESazAvakastAn jESyati yataH sa prabhUnAM prabhU rAjnjAM rAjA cAsti tasya sagginO 'pyAhUtA abhirucitA vizvAsyAzca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 17:14
41 अन्तरसन्दर्भाः  

tadānīṁ rājā tān prativadiṣyati, yuṣmānahaṁ satyaṁ vadāmi, mamaiteṣāṁ bhrātṛṇāṁ madhye kañcanaikaṁ kṣudratamaṁ prati yad akuruta, tanmāṁ pratyakuruta|


yīśusteṣāṁ samīpamāgatya vyāhṛtavān, svargamedinyoḥ sarvvādhipatitvabhāro mayyarpita āste|


yūyaṁ māṁ rocitavanta iti na, kintvahameva yuṣmān rocitavān yūyaṁ gatvā yathā phalānyutpādayatha tāni phalāni cākṣayāṇi bhavanti, tadarthaṁ yuṣmān nyajunajaṁ tasmān mama nāma procya pitaraṁ yat kiñcid yāciṣyadhve tadeva sa yuṣmabhyaṁ dāsyati|


tadabhiprāyeṇa vayaṁ tasmād anugrahaṁ preritatvapadañca prāptāḥ|


aparañca tena ye niyuktāsta āhūtā api ye ca tenāhūtāste sapuṇyīkṛtāḥ, ye ca tena sapuṇyīkṛtāste vibhavayuktāḥ|


aparaṁ yo'smāsu prīyate tenaitāsu vipatsu vayaṁ samyag vijayāmahe|


tataḥ param anto bhaviṣyati tadānīṁ sa sarvvaṁ śāsanam adhipatitvaṁ parākramañca luptvā svapitarīśvare rājatvaṁ samarpayiṣyati|


sa īśvaraḥ saccidānandaḥ, advitīyasamrāṭ, rājñāṁ rājā, prabhūnāṁ prabhuḥ,


yo yuddhaṁ karoti sa sāṁsārike vyāpāre magno na bhavati kintu svaniyojayitre rocituṁ ceṣṭate|


kintu yūyaṁ yenāndhakāramadhyāt svakīyāścaryyadīptimadhyam āhūtāstasya guṇān prakāśayitum abhirucito vaṁśo rājakīyo yājakavargaḥ pavitrā jātiradhikarttavyāḥ prajāśca jātāḥ|


yaśca yīśukhrīṣṭo viśvastaḥ sākṣī mṛtānāṁ madhye prathamajāto bhūmaṇḍalastharājānām adhipatiśca bhavati, etebhyo 'nugrahaḥ śāntiśca yuṣmāsu varttatāṁ|


aparaṁ tayoḥ sākṣye samāpte sati rasātalād yenotthitavyaṁ sa paśustābhyāṁ saha yuddhvā tau jeṣyati haniṣyati ca|


ta āścaryyakarmmakāriṇo bhūtānām ātmānaḥ santi sarvvaśaktimata īśvarasya mahādine yena yuddhena bhavitavyaṁ tatkṛte kṛtsrajagato rājñāḥ saṁgrahītuṁ teṣāṁ sannidhiṁ nirgacchanti|


tvayā yo yaḥ kleśaḥ soḍhavyastasmāt mā bhaiṣīḥ paśya śayatāno yuṣmākaṁ parīkṣārthaṁ kāṁścit kārāyāṁ nikṣepsyati daśa dināni yāvat kleśo yuṣmāsu varttiṣyate ca| tvaṁ mṛtyuparyyantaṁ viśvāsyo bhava tenāhaṁ jīvanakirīṭaṁ tubhyaṁ dāsyāmi|


tava kriyā mama gocarāḥ, yatra śayatānasya siṁhāsanaṁ tatraiva tvaṁ vasasi tadapi jānāmi| tvaṁ mama nāma dhārayasi madbhakterasvīkārastvayā na kṛto mama viśvāsyasākṣiṇa āntipāḥ samaye 'pi na kṛtaḥ| sa tu yuṣmanmadhye 'ghāni yataḥ śayatānastatraiva nivasati|


aparamahaṁ yathā jitavān mama pitrā ca saha tasya siṁhāsana upaviṣṭaścāsmi, tathā yo jano jayati tamahaṁ mayā sārddhaṁ matsiṁhāsana upaveśayiṣyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्