Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 17:12 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

12 tvayā dṛṣṭāni daśaśṛṅgāṇyapi daśa rājānaḥ santiḥ, adyāpi tai rājyaṁ na prāptaṁ kintu muhūrttamekaṁ yāvat paśunā sārddhaṁ te rājāna iva prabhutvaṁ prāpsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 त्वया दृष्टानि दशशृङ्गाण्यपि दश राजानः सन्तिः, अद्यापि तै राज्यं न प्राप्तं किन्तु मुहूर्त्तमेकं यावत् पशुना सार्द्धं ते राजान इव प्रभुत्वं प्राप्स्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ৎৱযা দৃষ্টানি দশশৃঙ্গাণ্যপি দশ ৰাজানঃ সন্তিঃ, অদ্যাপি তৈ ৰাজ্যং ন প্ৰাপ্তং কিন্তু মুহূৰ্ত্তমেকং যাৱৎ পশুনা সাৰ্দ্ধং তে ৰাজান ইৱ প্ৰভুৎৱং প্ৰাপ্স্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ৎৱযা দৃষ্টানি দশশৃঙ্গাণ্যপি দশ রাজানঃ সন্তিঃ, অদ্যাপি তৈ রাজ্যং ন প্রাপ্তং কিন্তু মুহূর্ত্তমেকং যাৱৎ পশুনা সার্দ্ধং তে রাজান ইৱ প্রভুৎৱং প্রাপ্স্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တွယာ ဒၖၐ္ဋာနိ ဒၑၑၖင်္ဂါဏျပိ ဒၑ ရာဇာနး သန္တိး, အဒျာပိ တဲ ရာဇျံ န ပြာပ္တံ ကိန္တု မုဟူရ္တ္တမေကံ ယာဝတ် ပၑုနာ သာရ္ဒ္ဓံ တေ ရာဇာန ဣဝ ပြဘုတွံ ပြာပ္သျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tvayA dRSTAni dazazRggANyapi daza rAjAnaH santiH, adyApi tai rAjyaM na prAptaM kintu muhUrttamEkaM yAvat pazunA sArddhaM tE rAjAna iva prabhutvaM prApsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 17:12
12 अन्तरसन्दर्भाः  

tataḥ sa mām avadat bahūn jātivaṁśabhāṣāvadirājān adhi tvayā puna rbhaviṣyadvākyaṁ vaktavyaṁ|


tataḥ svarge 'param ekaṁ citraṁ dṛṣṭaṁ mahānāga eka upātiṣṭhat sa lohitavarṇastasya sapta śirāṁsi sapta śṛṅgāṇi śiraḥsu ca sapta kirīṭānyāsan|


tataḥ paramahaṁ sāgarīyasikatāyāṁ tiṣṭhan sāgarād udgacchantam ekaṁ paśuṁ dṛṣṭavān tasya daśa śṛṅgāṇi sapta śirāṁsi ca daśa śṛṅgeṣu daśa kirīṭāni śiraḥsu ceśvaranindāsūcakāni nāmāni vidyante|


tvayā dṛṣṭāni daśa śṛṅgāṇi paśuśceme tāṁ veśyām ṛtīyiṣyante dīnāṁ nagnāñca kariṣyanti tasyā māṁsāni bhokṣyante vahninā tāṁ dāhayiṣyanti ca|


tasyāstai ryātanābhīte rdūre sthitvedamucyate, hā hā bābil mahāsthāna hā prabhāvānvite puri, ekasmin āgatā daṇḍe vicārājñā tvadīyakā|


kintvekasmin daṇḍe sā mahāsampad luptā| aparaṁ potānāṁ karṇadhārāḥ samūूhalokā nāvikāḥ samudravyavasāyinaśca sarvve


aparaṁ svaśiraḥsu mṛttikāṁ nikṣipya te rudantaḥ śocantaścoccaiḥsvareṇedaṁ vadanti hā hā yasyā mahāpuryyā bāhulyadhanakāraṇāt, sampattiḥ sañcitā sarvvaiḥ sāmudrapotanāyakaiḥ, ekasminneva daṇḍe sā sampūrṇocchinnatāṁ gatā|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्