Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 16:8 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

8 anantaraṁ caturtho dūtaḥ svakaṁse yadyad avidyata tat sarvvaṁ sūryye 'srāvayat tasmai ca vahninā mānavān dagdhuṁ sāmarthyam adāyi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 अनन्तरं चतुर्थो दूतः स्वकंसे यद्यद् अविद्यत तत् सर्व्वं सूर्य्ये ऽस्रावयत् तस्मै च वह्निना मानवान् दग्धुं सामर्थ्यम् अदायि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 অনন্তৰং চতুৰ্থো দূতঃ স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ সৰ্ৱ্ৱং সূৰ্য্যে ঽস্ৰাৱযৎ তস্মৈ চ ৱহ্নিনা মানৱান্ দগ্ধুং সামৰ্থ্যম্ অদাযি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 অনন্তরং চতুর্থো দূতঃ স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ সর্ৱ্ৱং সূর্য্যে ঽস্রাৱযৎ তস্মৈ চ ৱহ্নিনা মানৱান্ দগ্ধুং সামর্থ্যম্ অদাযি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အနန္တရံ စတုရ္ထော ဒူတး သွကံသေ ယဒျဒ် အဝိဒျတ တတ် သရွွံ သူရျျေ 'သြာဝယတ် တသ္မဲ စ ဝဟ္နိနာ မာနဝါန် ဒဂ္ဓုံ သာမရ္ထျမ် အဒါယိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 anantaraM caturthO dUtaH svakaMsE yadyad avidyata tat sarvvaM sUryyE 'srAvayat tasmai ca vahninA mAnavAn dagdhuM sAmarthyam adAyi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 16:8
11 अन्तरसन्दर्भाः  

kintu ravāvudite dagdhāni teṣāṁ mūlāpraviṣṭatvāt śuṣkatāṁ gatāni ca|


sūryyacandranakṣatreṣu lakṣaṇādi bhaviṣyanti, bhuvi sarvvadeśīyānāṁ duḥkhaṁ cintā ca sindhau vīcīnāṁ tarjanaṁ garjanañca bhaviṣyanti|


mahābhayānakasyaiva taddinasya pareśituḥ| purāgamād raviḥ kṛṣṇo raktaścandro bhaviṣyataḥ|


aparam anya eko dūto vedito nirgataḥ sa vahneradhipatiḥ sa uccaiḥsvareṇa taṁ tīkṣṇadātradhāriṇaṁ sambhāṣyāvadat tvayā svaṁ tīkṣṇaṁ dātraṁ prasāryya medinyā drākṣāgucchacchedanaṁ kriyatāṁ yatastatphalāni pariṇatāni|


anantaraṁ yadā sa ṣaṣṭhamudrāmamocayat tadā mayi nirīkṣamāṇe mahān bhūkampo 'bhavat sūryyaśca uṣṭralomajavastravat kṛṣṇavarṇaścandramāśca raktasaṅkāśo 'bhavat


teṣāṁ kṣudhā pipāsā vā puna rna bhaviṣyati raudraṁ kopyuttāpo vā teṣu na nipatiṣyati,


aparaṁ caturthadūtena tūryyāṁ vāditāyāṁ sūryyasya tṛtīyāṁśaścandrasya tṛtīyāṁśo nakṣatrāṇāñca tṛtīyāṁśaḥ prahṛtaḥ, tena teṣāṁ tṛtīyāṁśe 'ndhakārībhūte divasastṛtīyāṁśakālaṁ yāvat tejohīno bhavati niśāpi tāmevāvasthāṁ gacchati|


tena rasātalakūpe mukte mahāgnikuṇḍasya dhūma iva dhūmastasmāt kūpād udgataḥ| tasmāt kūpadhūmāt sūryyākāśau timirāvṛtau|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्