Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 16:4 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

4 aparaṁ tṛtīyo dūtaḥ svakaṁse yadyad avidyata tat sarvvaṁ nadīṣu jalaprasravaṇeṣu cāsrāvayat tatastāni raktamayānyabhavan| aparaṁ toyānām adhipasya dūtasya vāgiyaṁ mayā śrutā|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 अपरं तृतीयो दूतः स्वकंसे यद्यद् अविद्यत तत् सर्व्वं नदीषु जलप्रस्रवणेषु चास्रावयत् ततस्तानि रक्तमयान्यभवन्। अपरं तोयानाम् अधिपस्य दूतस्य वागियं मया श्रुता।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অপৰং তৃতীযো দূতঃ স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ সৰ্ৱ্ৱং নদীষু জলপ্ৰস্ৰৱণেষু চাস্ৰাৱযৎ ততস্তানি ৰক্তমযান্যভৱন্| অপৰং তোযানাম্ অধিপস্য দূতস্য ৱাগিযং মযা শ্ৰুতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অপরং তৃতীযো দূতঃ স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ সর্ৱ্ৱং নদীষু জলপ্রস্রৱণেষু চাস্রাৱযৎ ততস্তানি রক্তমযান্যভৱন্| অপরং তোযানাম্ অধিপস্য দূতস্য ৱাগিযং মযা শ্রুতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အပရံ တၖတီယော ဒူတး သွကံသေ ယဒျဒ် အဝိဒျတ တတ် သရွွံ နဒီၐု ဇလပြသြဝဏေၐု စာသြာဝယတ် တတသ္တာနိ ရက္တမယာနျဘဝန်၊ အပရံ တောယာနာမ် အဓိပသျ ဒူတသျ ဝါဂိယံ မယာ ၑြုတာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 aparaM tRtIyO dUtaH svakaMsE yadyad avidyata tat sarvvaM nadISu jalaprasravaNESu cAsrAvayat tatastAni raktamayAnyabhavan| aparaM tOyAnAm adhipasya dUtasya vAgiyaM mayA zrutA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 16:4
10 अन्तरसन्दर्भाः  

tayo rbhaviṣyadvākyakathanadineṣu yathā vṛṣṭi rna jāyate tathā gaganaṁ roddhuṁ tayoḥ sāmarthyam asti, aparaṁ toyāni śoṇitarūpāṇi karttuṁ nijābhilāṣāt muhurmuhuḥ sarvvavidhadaṇḍaiḥ pṛthivīm āhantuñca tayoḥ sāmarthyamasti|


sa uccaiḥsvareṇedaṁ gadati yūyamīśvarād bibhīta tasya stavaṁ kuruta ca yatastadīyavicārasya daṇḍa upātiṣṭhat tasmād ākāśamaṇḍalasya pṛthivyāḥ samudrasya toyaprasravaṇānāñca sraṣṭā yuṣmābhiḥ praṇamyatāṁ|


varttamānaśca bhūtaśca bhaviṣyaṁśca parameśvaraḥ| tvameva nyāyyakārī yad etādṛk tvaṁ vyacārayaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्