Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 15:2 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

2 vahnimiśritasya kācamayasya jalāśayasyākṛtirapi dṛṣṭā ye ca paśostatpratimāyāstannāmno 'ṅkasya ca prabhūtavantaste tasya kācamayajalāśayasya tīre tiṣṭhanta īśvarīyavīṇā dhārayanti,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 वह्निमिश्रितस्य काचमयस्य जलाशयस्याकृतिरपि दृष्टा ये च पशोस्तत्प्रतिमायास्तन्नाम्नो ऽङ्कस्य च प्रभूतवन्तस्ते तस्य काचमयजलाशयस्य तीरे तिष्ठन्त ईश्वरीयवीणा धारयन्ति,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ৱহ্নিমিশ্ৰিতস্য কাচমযস্য জলাশযস্যাকৃতিৰপি দৃষ্টা যে চ পশোস্তৎপ্ৰতিমাযাস্তন্নাম্নো ঽঙ্কস্য চ প্ৰভূতৱন্তস্তে তস্য কাচমযজলাশযস্য তীৰে তিষ্ঠন্ত ঈশ্ৱৰীযৱীণা ধাৰযন্তি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ৱহ্নিমিশ্রিতস্য কাচমযস্য জলাশযস্যাকৃতিরপি দৃষ্টা যে চ পশোস্তৎপ্রতিমাযাস্তন্নাম্নো ঽঙ্কস্য চ প্রভূতৱন্তস্তে তস্য কাচমযজলাশযস্য তীরে তিষ্ঠন্ত ঈশ্ৱরীযৱীণা ধারযন্তি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ဝဟ္နိမိၑြိတသျ ကာစမယသျ ဇလာၑယသျာကၖတိရပိ ဒၖၐ္ဋာ ယေ စ ပၑောသ္တတ္ပြတိမာယာသ္တန္နာမ္နော 'င်္ကသျ စ ပြဘူတဝန္တသ္တေ တသျ ကာစမယဇလာၑယသျ တီရေ တိၐ္ဌန္တ ဤၑွရီယဝီဏာ ဓာရယန္တိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 vahnimizritasya kAcamayasya jalAzayasyAkRtirapi dRSTA yE ca pazOstatpratimAyAstannAmnO 'gkasya ca prabhUtavantastE tasya kAcamayajalAzayasya tIrE tiSThanta IzvarIyavINA dhArayanti,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 15:2
14 अन्तरसन्दर्भाः  

aparam ahaṁ manaḥparāvarttanasūcakena majjanena yuṣmān majjayāmīti satyaṁ, kintu mama paścād ya āgacchati, sa mattopi mahān, ahaṁ tadīyopānahau voḍhumapi nahi yogyosmi, sa yuṣmān vahnirūpe pavitra ātmani saṁmajjayiṣyati|


yato vahninā yasya parīkṣā bhavati tasmāt naśvarasuvarṇādapi bahumūlyaṁ yuṣmākaṁ viśvāsarūpaṁ yat parīkṣitaṁ svarṇaṁ tena yīśukhrīṣṭasyāgamanasamaye praśaṁsāyāḥ samādarasya gauravasya ca yogyatā prāptavyā|


he priyatamāḥ, yuṣmākaṁ parīkṣārthaṁ yastāpo yuṣmāsu varttate tam asambhavaghaṭitaṁ matvā nāścaryyaṁ jānīta,


meṣavatsasya raktena svasākṣyavacanena ca| te tu nirjitavantastaṁ na ca sneham akurvvata| prāṇoṣvapi svakīyeṣu maraṇasyaiva saṅkaṭe|


tataḥ paramahaṁ sāgarīyasikatāyāṁ tiṣṭhan sāgarād udgacchantam ekaṁ paśuṁ dṛṣṭavān tasya daśa śṛṅgāṇi sapta śirāṁsi ca daśa śṛṅgeṣu daśa kirīṭāni śiraḥsu ceśvaranindāsūcakāni nāmāni vidyante|


tasya paśoḥ sākṣād yeṣāṁ citrakarmmaṇāṁ sādhanāya sāmarthyaṁ tasmai dattaṁ taiḥ sa pṛthivīnivāsino bhrāmayati, viśeṣato yaḥ paśuḥ khaṅgena kṣatayukto bhūtvāpyajīvat tasya pratimānirmmāṇaṁ pṛthivīnivāsina ādiśati|


tasmād ye taṁ kalaṅkamarthataḥ paśo rnāma tasya nāmnaḥ saṁkhyāṅkaṁ vā dhārayanti tān vinā pareṇa kenāpi krayavikraye karttuṁ na śakyete|


tasya prācīrasya nirmmitiḥ sūryyakāntamaṇibhi rnagarī ca nirmmalakācatulyena śuddhasuvarṇena nirmmitā|


aparaṁ siṁhāsanasyāntike sphaṭikatulyaḥ kācamayo jalāśayo vidyate, aparam agrataḥ paścācca bahucakṣuṣmantaścatvāraḥ prāṇinaḥ siṁhasanasya madhye caturdikṣu ca vidyante|


patre gṛhīte catvāraḥ prāṇinaścaturviṁṁśatiprācīnāśca tasya meṣaśāvakasyāntike praṇipatanti teṣām ekaikasya karayo rvīṇāṁ sugandhidravyaiḥ paripūrṇaṁ svarṇamayapātrañca tiṣṭhati tāni pavitralokānāṁ prārthanāsvarūpāṇi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्