Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 14:15 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

15 tataḥ param anya eko dūto mandirāt nirgatyoccaiḥsvareṇa taṁ meghārūḍhaṁ sambhāṣyāvadat tvayā dātraṁ prasāryya śasyacchedanaṁ kriyatāṁ śasyacchedanasya samaya upasthito yato medinyāḥ śasyāni paripakkāni|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 ततः परम् अन्य एको दूतो मन्दिरात् निर्गत्योच्चैःस्वरेण तं मेघारूढं सम्भाष्यावदत् त्वया दात्रं प्रसार्य्य शस्यच्छेदनं क्रियतां शस्यच्छेदनस्य समय उपस्थितो यतो मेदिन्याः शस्यानि परिपक्कानि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 ততঃ পৰম্ অন্য একো দূতো মন্দিৰাৎ নিৰ্গত্যোচ্চৈঃস্ৱৰেণ তং মেঘাৰূঢং সম্ভাষ্যাৱদৎ ৎৱযা দাত্ৰং প্ৰসাৰ্য্য শস্যচ্ছেদনং ক্ৰিযতাং শস্যচ্ছেদনস্য সময উপস্থিতো যতো মেদিন্যাঃ শস্যানি পৰিপক্কানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 ততঃ পরম্ অন্য একো দূতো মন্দিরাৎ নির্গত্যোচ্চৈঃস্ৱরেণ তং মেঘারূঢং সম্ভাষ্যাৱদৎ ৎৱযা দাত্রং প্রসার্য্য শস্যচ্ছেদনং ক্রিযতাং শস্যচ্ছেদনস্য সময উপস্থিতো যতো মেদিন্যাঃ শস্যানি পরিপক্কানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တတး ပရမ် အနျ ဧကော ဒူတော မန္ဒိရာတ် နိရ္ဂတျောစ္စဲးသွရေဏ တံ မေဃာရူဎံ သမ္ဘာၐျာဝဒတ် တွယာ ဒါတြံ ပြသာရျျ ၑသျစ္ဆေဒနံ ကြိယတာံ ၑသျစ္ဆေဒနသျ သမယ ဥပသ္ထိတော ယတော မေဒိနျား ၑသျာနိ ပရိပက္ကာနိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tataH param anya EkO dUtO mandirAt nirgatyOccaiHsvarENa taM mEghArUPhaM sambhASyAvadat tvayA dAtraM prasAryya zasyacchEdanaM kriyatAM zasyacchEdanasya samaya upasthitO yatO mEdinyAH zasyAni paripakkAni|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 14:15
20 अन्तरसन्दर्भाः  

ataḥ śsyakarttanakālaṁ yāvad ubhayānyapi saha varddhantāṁ, paścāt karttanakāle karttakān vakṣyāmi, yūyamādau vanyayavasāni saṁgṛhya dāhayituṁ vīṭikā badvvā sthāpayata; kintu sarvve godhūmā yuṣmābhi rbhāṇḍāgāraṁ nītvā sthāpyantām|


vanyayavasāni pāpātmanaḥ santānāḥ| yena ripuṇā tānyuptāni sa śayatānaḥ, karttanasamayaśca jagataḥ śeṣaḥ, karttakāḥ svargīyadūtāḥ|


ato yūyaṁ nijapūrvvapuruṣāṇāṁ parimāṇapātraṁ paripūrayata|


kintu phaleṣu pakkeṣu śasyacchedanakālaṁ jñātvā sa tatkṣaṇaṁ śasyāni chinatti, anena tulyamīśvararājyaṁ|


aparaṁ bhinnajātīyalokānāṁ paritrāṇārthaṁ teṣāṁ madhye susaṁvādaghoṣaṇād asmān pratiṣedhanti cetthaṁ svīyapāpānāṁ parimāṇam uttarottaraṁ pūrayanti, kintu teṣām antakārī krodhastān upakramate|


anantaram īśvarasya svargasthamandirasya dvāraṁ muktaṁ tanmandiramadhye ca niyamamañjūṣā dṛśyābhavat, tena taḍito ravāḥ stanitāni bhūmikampo gurutaraśilāvṛṣṭiścaitāni samabhavan|


sa prathamapaśorantike tasya sarvvaṁ parākramaṁ vyavaharati viśeṣato yasya prathamapaśorantikakṣataṁ pratīkāraṁ gataṁ tasya pūjāṁ pṛthivīṁ tannivāsinaśca kārayati|


tadanantaraṁ nirīkṣamāṇena mayā śvetavarṇa eko megho dṛṣṭastanmeghārūḍho jano mānavaputrākṛtirasti tasya śirasi suvarṇakirīṭaṁ kare ca tīkṣṇaṁ dātraṁ tiṣṭhati|


tatastena meghārūḍhena pṛthivyāṁ dātraṁ prasāryya pṛthivyāḥ śasyacchedanaṁ kṛtaṁ|


anantaram apara eko dūtaḥ svargasthamandirāt nirgataḥ so 'pi tīkṣṇaṁ dātraṁ dhārayati|


aparam anya eko dūto vedito nirgataḥ sa vahneradhipatiḥ sa uccaiḥsvareṇa taṁ tīkṣṇadātradhāriṇaṁ sambhāṣyāvadat tvayā svaṁ tīkṣṇaṁ dātraṁ prasāryya medinyā drākṣāgucchacchedanaṁ kriyatāṁ yatastatphalāni pariṇatāni|


ye ca sapta dūtāḥ sapta daṇḍān dhārayanti te tasmāt mandirāt niragacchan| teṣāṁ paricchadā nirmmalaśṛbhravarṇavastranirmmitā vakṣāṁsi ca suvarṇaśṛṅkhalai rveṣṭitānyāsan|


tataḥ paraṁ saptamo dūtaḥ svakaṁse yadyad avidyata tat sarvvam ākāśe 'srāvayat tena svargīyamandiramadhyasthasiṁhāsanāt mahāravo 'yaṁ nirgataḥ samāptirabhavaditi|


ta uccairidaṁ gadanti, he pavitra satyamaya prabho asmākaṁ raktapāte pṛthivīnivāsibhi rvivadituṁ tasya phala dātuñca kati kālaṁ vilambase?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्