Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 14:13 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

13 aparaṁ svargāt mayā saha sambhāṣamāṇa eko ravo mayāśrāvi tenoktaṁ tvaṁ likha, idānīmārabhya ye prabhau mriyante te mṛtā dhanyā iti; ātmā bhāṣate satyaṁ svaśramebhyastai rvirāmaḥ prāptavyaḥ teṣāṁ karmmāṇi ca tān anugacchanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अपरं स्वर्गात् मया सह सम्भाषमाण एको रवो मयाश्रावि तेनोक्तं त्वं लिख, इदानीमारभ्य ये प्रभौ म्रियन्ते ते मृता धन्या इति; आत्मा भाषते सत्यं स्वश्रमेभ्यस्तै र्विरामः प्राप्तव्यः तेषां कर्म्माणि च तान् अनुगच्छन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অপৰং স্ৱৰ্গাৎ মযা সহ সম্ভাষমাণ একো ৰৱো মযাশ্ৰাৱি তেনোক্তং ৎৱং লিখ, ইদানীমাৰভ্য যে প্ৰভৌ ম্ৰিযন্তে তে মৃতা ধন্যা ইতি; আত্মা ভাষতে সত্যং স্ৱশ্ৰমেভ্যস্তৈ ৰ্ৱিৰামঃ প্ৰাপ্তৱ্যঃ তেষাং কৰ্ম্মাণি চ তান্ অনুগচ্ছন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অপরং স্ৱর্গাৎ মযা সহ সম্ভাষমাণ একো রৱো মযাশ্রাৱি তেনোক্তং ৎৱং লিখ, ইদানীমারভ্য যে প্রভৌ ম্রিযন্তে তে মৃতা ধন্যা ইতি; আত্মা ভাষতে সত্যং স্ৱশ্রমেভ্যস্তৈ র্ৱিরামঃ প্রাপ্তৱ্যঃ তেষাং কর্ম্মাণি চ তান্ অনুগচ্ছন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အပရံ သွရ္ဂာတ် မယာ သဟ သမ္ဘာၐမာဏ ဧကော ရဝေါ မယာၑြာဝိ တေနောက္တံ တွံ လိခ, ဣဒါနီမာရဘျ ယေ ပြဘော် မြိယန္တေ တေ မၖတာ ဓနျာ ဣတိ; အာတ္မာ ဘာၐတေ သတျံ သွၑြမေဘျသ္တဲ ရွိရာမး ပြာပ္တဝျး တေၐာံ ကရ္မ္မာဏိ စ တာန် အနုဂစ္ဆန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 aparaM svargAt mayA saha sambhASamANa EkO ravO mayAzrAvi tEnOktaM tvaM likha, idAnImArabhya yE prabhau mriyantE tE mRtA dhanyA iti; AtmA bhASatE satyaM svazramEbhyastai rvirAmaH prAptavyaH tESAM karmmANi ca tAn anugacchanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 14:13
41 अन्तरसन्दर्भाः  

aparam eṣa mama priyaḥ putra etasminneva mama mahāsantoṣa etādṛśī vyomajā vāg babhūva|


tadā ibrāhīm babhāṣe, he putra tvaṁ jīvan sampadaṁ prāptavān iliyāsarastu vipadaṁ prāptavān etat smara, kintu samprati tasya sukhaṁ tava ca duḥkhaṁ bhavati|


ato vadāmi yūyamapyayathārthena dhanena mitrāṇi labhadhvaṁ tato yuṣmāsu padabhraṣṭeṣvapi tāni cirakālam āśrayaṁ dāsyanti|


kintu yadi vayaṁ prāṇān dhārayāmastarhi prabhunimittaṁ dhārayāmaḥ, yadi ca prāṇān tyajāmastarhyapi prabhunimittaṁ tyajāmaḥ, ataeva jīvane maraṇe vā vayaṁ prabhorevāsmahe|


aparaṁ khrīṣṭāśritā ye mānavā mahānidrāṁ gatāste'pi nāśaṁ gatāḥ|


idānīṁ khrīṣṭo mṛtyudaśāta utthāpito mahānidrāgatānāṁ madhye prathamaphalasvarūpo jātaśca|


ato he mama priyabhrātaraḥ; yūyaṁ susthirā niścalāśca bhavata prabhoḥ sevāyāṁ yuṣmākaṁ pariśramo niṣphalo na bhaviṣyatīti jñātvā prabhoḥ kāryye sadā tatparā bhavata|


aparañca śarīrād dūre pravastuṁ prabhoḥ sannidhau nivastuñcākāṅkṣyamāṇā utsukā bhavāmaḥ|


yuṣmākaṁ viśvāsārthakāya balidānāya sevanāya ca yadyapyahaṁ niveditavyo bhaveyaṁ tathāpi tenānandāmi sarvveṣāṁ yuṣmākam ānandasyāṁśī bhavāmi ca|


yīśu rmṛtavān punaruthitavāṁśceti yadi vayaṁ viśvāsamastarhi yīśum āśritān mahānidrāprāptān lokānapīśvaro'vaśyaṁ tena sārddham āneṣyati|


yataḥ prabhuḥ siṁhanādena pradhānasvargadūtasyoccaiḥ śabdeneśvarīyatūrīvādyena ca svayaṁ svargād avarokṣyati tena khrīṣṭāśritā mṛtalokāḥ prathamam utthāsyānti|


jāgrato nidrāgatā vā vayaṁ yat tena prabhunā saha jīvāmastadarthaṁ so'smākaṁ kṛte prāṇān tyaktavān|


keṣāñcit mānavānāṁ pāpāni vicārāt pūrvvaṁ keṣāñcit paścāt prakāśante|


tathaiva satkarmmāṇyapi prakāśante tadanyathā sati pracchannāni sthātuṁ na śaknuvanti|


tenoktam, ahaṁ kaḥ kṣaścārthata ādirantaśca| tvaṁ yad drakṣyasi tad granthe likhitvāśiyādeśasthānāṁ sapta samitīnāṁ samīpam iphiṣaṁ smurṇāṁ thuyātīrāṁ sārddiṁ philādilphiyāṁ lāyadīkeyāñca preṣaya|


taiḥ sapta stanitai rvākye kathite 'haṁ tat lekhitum udyata āsaṁ kintu svargād vāgiyaṁ mayā śrutā sapta stanitai ryad yad uktaṁ tat mudrayāṅkaya mā likha|


anantaraṁ saptadūtena tūryyāṁ vāditāyāṁ svarga uccaiḥ svarairvāgiyaṁ kīrttitā, rājatvaṁ jagato yadyad rājyaṁ tadadhunābhavat| asmatprabhostadīyābhiṣiktasya tārakasya ca| tena cānantakālīyaṁ rājatvaṁ prakariṣyate||


anantaram īśvarasya svargasthamandirasya dvāraṁ muktaṁ tanmandiramadhye ca niyamamañjūṣā dṛśyābhavat, tena taḍito ravāḥ stanitāni bhūmikampo gurutaraśilāvṛṣṭiścaitāni samabhavan|


tataḥ paraṁ saptamo dūtaḥ svakaṁse yadyad avidyata tat sarvvam ākāśe 'srāvayat tena svargīyamandiramadhyasthasiṁhāsanāt mahāravo 'yaṁ nirgataḥ samāptirabhavaditi|


sa sucelakaḥ pavitralokānāṁ puṇyāni| tataḥ sa mām uktavān tvamidaṁ likha meṣaśāvakasya vivāhabhojyāya ye nimantritāste dhanyā iti| punarapi mām avadat, imānīśvarasya satyāni vākyāni|


iphiṣasthasamite rdūtaṁ prati tvam idaṁ likha; yo dakṣiṇakareṇa sapta tārā dhārayati saptānāṁ suvarṇadīpavṛkṣāṇāṁ madhye gamanāgamane karoti ca tenedam ucyate|


yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu| yo jano jayati tasmā aham īśvarasyārāmasthajīvanataroḥ phalaṁ bhoktuṁ dāsyāmi|


eṣā prathamotthitiḥ| yaḥ kaścit prathamāyā utthiteraṁśī sa dhanyaḥ pavitraśca| teṣu dvitīyamṛtyoḥ ko 'pyadhikāro nāsti ta īśvarasya khrīṣṭasya ca yājakā bhaviṣyanti varṣasahasraṁ yāvat tena saha rājatvaṁ kariṣyanti ca|


aparaṁ siṁhāsanopaviṣṭo jano'vadat paśyāhaṁ sarvvāṇi nūtanīkaromi| punaravadat likha yata imāni vākyāni satyāni viśvāsyāni ca santi|


ātmā kanyā ca kathayataḥ, tvayāgamyatāṁ| śrotāpi vadatu, āgamyatāmiti| yaśca tṛṣārttaḥ sa āgacchatu yaścecchati sa vinā mūlyaṁ jīvanadāyi jalaṁ gṛhlātu|


tatasteṣām ekaikasmai śubhraḥ paricchado 'dāyi vāgiyañcākathyata yūyamalpakālam arthato yuṣmākaṁ ye sahādāsā bhrātaro yūyamiva ghāniṣyante teṣāṁ saṁkhyā yāvat sampūrṇatāṁ na gacchati tāvad viramata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्