Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 13:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 aparaṁ dhārmmikaiḥ saha yodhanasya teṣāṁ parājayasya cānumatiḥ sarvvajātīyānāṁ sarvvavaṁśīyānāṁ sarvvabhāṣāvādināṁ sarvvadeśīyānāñcādhipatyamapi tasmā adāyi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 अपरं धार्म्मिकैः सह योधनस्य तेषां पराजयस्य चानुमतिः सर्व्वजातीयानां सर्व्ववंशीयानां सर्व्वभाषावादिनां सर्व्वदेशीयानाञ्चाधिपत्यमपि तस्मा अदायि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অপৰং ধাৰ্ম্মিকৈঃ সহ যোধনস্য তেষাং পৰাজযস্য চানুমতিঃ সৰ্ৱ্ৱজাতীযানাং সৰ্ৱ্ৱৱংশীযানাং সৰ্ৱ্ৱভাষাৱাদিনাং সৰ্ৱ্ৱদেশীযানাঞ্চাধিপত্যমপি তস্মা অদাযি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অপরং ধার্ম্মিকৈঃ সহ যোধনস্য তেষাং পরাজযস্য চানুমতিঃ সর্ৱ্ৱজাতীযানাং সর্ৱ্ৱৱংশীযানাং সর্ৱ্ৱভাষাৱাদিনাং সর্ৱ্ৱদেশীযানাঞ্চাধিপত্যমপি তস্মা অদাযি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အပရံ ဓာရ္မ္မိကဲး သဟ ယောဓနသျ တေၐာံ ပရာဇယသျ စာနုမတိး သရွွဇာတီယာနာံ သရွွဝံၑီယာနာံ သရွွဘာၐာဝါဒိနာံ သရွွဒေၑီယာနာဉ္စာဓိပတျမပိ တသ္မာ အဒါယိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 aparaM dhArmmikaiH saha yOdhanasya tESAM parAjayasya cAnumatiH sarvvajAtIyAnAM sarvvavaMzIyAnAM sarvvabhASAvAdinAM sarvvadEzIyAnAnjcAdhipatyamapi tasmA adAyi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 13:7
20 अन्तरसन्दर्भाः  

paścāt tamavādīt sarvvam etad vibhavaṁ pratāpañca tubhyaṁ dāsyāmi tan mayi samarpitamāste yaṁ prati mamecchā jāyate tasmai dātuṁ śaknomi,


tadā yīśuḥ pratyavadad īśvareṇādattaṁ mamopari tava kimapyadhipatitvaṁ na vidyate, tathāpi yo jano māṁ tava haste samārpayat tasya mahāpātakaṁ jātam|


tataḥ sa mām avadat bahūn jātivaṁśabhāṣāvadirājān adhi tvayā puna rbhaviṣyadvākyaṁ vaktavyaṁ|


vijātīyeṣu kupyatsu prādurbhūtā tava krudhā| mṛtānāmapi kālo 'sau vicāro bhavitā yadā| bhṛtyāśca tava yāvanto bhaviṣyadvādisādhavaḥ|ye ca kṣudrā mahānto vā nāmataste hi bibhyati| yadā sarvvebhya etebhyo vetanaṁ vitariṣyate| gantavyaśca yadā nāśo vasudhāyā vināśakaiḥ||


aparaṁ tayoḥ sākṣye samāpte sati rasātalād yenotthitavyaṁ sa paśustābhyāṁ saha yuddhvā tau jeṣyati haniṣyati ca|


tato nāgo yoṣite kruddhvā tadvaṁśasyāvaśiṣṭalokairarthato ya īśvarasyājñāḥ pālayanti yīśoḥ sākṣyaṁ dhārayanti ca taiḥ saha yoddhuṁ nirgatavān|


aparaṁ sa mām avadat sā veśyā yatropaviśati tāni toyāni lokā janatā jātayo nānābhāṣāvādinaśca santi|


aparaṁ te nūtanamekaṁ gītamagāyan, yathā, grahītuṁ patrikāṁ tasya mudrā mocayituṁ tathā| tvamevārhasi yasmāt tvaṁ balivat chedanaṁ gataḥ| sarvvābhyo jātibhāṣābhyaḥ sarvvasmād vaṁśadeśataḥ| īśvarasya kṛte 'smān tvaṁ svīyaraktena krītavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्